Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 503
________________ ४६० [कर्णिकासमन्विता उपदेशमाला । गाथा-४७१-४७४] एतच्च केचिदुपदिशन्तोऽपि गुरुकर्मकत्वान्न कुर्वन्तीत्याह साहंति य फुडवियडं, मा-साहससउणसरिसया जीवा । न य कम्मभारगरुयत्तणेण, तं आयरंति तहा ॥४७१॥ साधयन्ति चापरेभ्यः कथयन्त्येव स्फुटविकटं स्पष्टविस्तरं मासाहसशकुनसदृशका जीवाः । न च 5 नैव कर्मभारगुरुकत्वेन हेतुना तत् स्वयं कथितमाचरन्ति तथा यथा कथयन्तीति भावः ॥४७१॥ संविधानकमाह वग्घमुहंमि अइगओ, मंसं दंतंतराउ कड्डइ य । मा-साहसं ति जंपइ, करेड़ न य तं जहाभणियं ॥४७२॥ व्याघ्रमुखेऽतिगतः अन्तःप्रविष्टो मांसं दन्तान्तराद् दशनविचालात् कर्षति च चञ्च्वग्रेण गृह्णाति 10 चशब्दात् स्वादति च मा साहसमिति जल्पति न करोति च तद्यथा स्वयं भणितमिति । "पान्थेन केनाप्यटता वनान्तरा-दाकर्ण्य मासाहसवाक शकुन्तः । व्याघ्राननाग्रात् पिशितांशकर्षी निरीक्ष्य चाभाणि सविस्मयेन ॥१॥ व्याघ्रस्य दन्तक्रकचान्तरालं प्रविश्य भोः खादसि मांसपेशीः । मा साहसं चेति गिरो ब्रवीषि रे मुग्ध ! वाचां न सदृक्करोषि" ॥२॥[ ] __15 एवमन्येऽपि येऽन्यथावादिनोऽन्यथाकारिणश्च ते तत्तुल्या द्रष्टव्या इति ॥४७२॥ अथ यथोक्तकारिणामाचारमनुवादद्वारेणोपदिशति परियट्टिऊण गंथत्थवित्थरं, निहसिऊण परमत्थं । तह तं करेइ जह तं, न होइ सव्वं पि नडपढियं ॥४७३॥ परिवाऽनेकपरिपाटिभिरभ्यस्य ग्रन्थः सूत्रम् अर्थो व्याख्यानं तयोविस्तरं प्रपञ्चम् , अभ्यासश्च 20 घोषणिकामात्रेण शुकवदपि स्यादित्याह - निघृष्य कनकमिव कषपट्टके परमार्थं तत्सारं निश्चित्येत्यर्थः । तथा यथोक्तप्रकारेण तं सूत्रार्थविस्तरं करोत्यासेवते यथा तन्न भवति सर्वमपि नटपठितं तद्धि नर्तकाधीतं बहिर्जनरञ्जनमात्रप्रयोजनं कृत्रिमम् । स्वरसप्रसरसमुत्थमात्मरञ्जनप्रयोजनं तु सुविहिताचरणमित्यनयोर्दूरमन्तरमिति ॥४७३॥ नटपाठं व्याचष्टे - 25 पढइ नडो वेरग्गं, निव्विज्जिज्जा बहूओ जणो जेण । पढिऊण तं तह सढो, जालेण जलं समोय ॥४७४॥ . पठति व्यक्तया वाचा नटः शैलूषो वैराग्यं कारणे कार्योपचारात्तज्जनकं श्लोकगाथादिकं गृह्यते । निर्विद्येत भवान्निर्वेदं गच्छेद् बहुः प्रभूतो जनो येन, स पुनः पश्चात्पठित्वा तद् वैराग्यजनकं श्लोकादि । तथा तदभिनयादिप्रकारेण शठो मायावी जालेन करणेन जलं समवतरति मत्स्यादिजिघृक्षयेति दुरापास्त एव 30 नटपठितदृष्टान्तो यथोक्ताचरणसेविनां सुसाधूनामिति ॥४७४॥ १. स्वादते - A,C। २. गच्छेत - P।

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564