Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
10
15
४५२
20
दान्तिकमाह
तथा वस्त्र- पात्र - दण्डकप्रभृतिके उपकरणे उद्युक्तस्तत्परः सन् । यस्य यतनाकार्यस्य चारित्रस्यार्थाय 5 क्लिश्यति शिरस्तुण्डमुण्डनास्नाननैर्ग्रन्थ्यादिकं क्लेशमनुभवति । तदेव संयमविषयं यतनाकार्यं मूढो नैव करोति इत्यक्षरयोजना । तात्पर्यं तु यथा किल चतुष्पदविकलस्य मौलकाद्यन्वेषणं क्लेश एव, एवं संयमयतनारहितस्योपकरणादर इति ॥४४७॥
[ कणिकासमन्विता उपदेशमाला । गाथा- ४४७-४५१]
तह वत्थपायदंडगउवगरणे, जयणकज्जमुज्जुत्तो । जस्साए किलिस्सइ तं चिय मूढो न वि करेइ ॥ ४४७ ॥
एवं तर्हि त्रिभुवनाधिपतिभिरपि तीर्थकरैरुन्मार्गप्रवृत्ताः किमिति न निवारिताः ? इत्याह— अरहंता भगवंतो, अहियं व हियं व न वि इहं किंचि । वारेंति कारविंति य, घित्तूण जणं बला हत्थे ॥ ४४८ ॥
महाप्रातिहार्यपूजामर्हन्तीत्यर्हन्तो भगवन्तः सकलैश्वर्यादिभाजः, अहितं वा हेयं हितं वा उपादेयं तदुभयमपि नैव इह किमपि एकमपि यथाक्रमं वारयन्ति कारयन्ति वा गृहीत्वा जनं लोकं बलात् हठात् हस्ते आक्रम्य राजान इवेति ॥ ४४८॥
किं तर्हि ते कुर्वन्तीत्याह
उवएसं पुण तं दिति, जेण चरिएण कित्तिनिलयाणं ।
देवाण विहोंति पहू, किमंग पुण मणुयमित्ताणं ॥ ४४९ ॥
उपदेशं तत्त्वाख्यानरूपं पुनस्तं ददति । येन उपदेशेन चरितेनानुष्ठितेन कीर्त्तिनिलयानां प्रशंसास्पदानां देवानामपि भवन्ति प्रभवो नाथा भगवदादिष्टानुष्ठातार इति गम्यते । किमङ्गेति शिष्यामन्त्रणं किं पुनर्मनुजमात्राणां ये देवानामपि प्रभवः स्युस्तेषां मनुष्यप्रभुतेति अत्यल्पमेतदित्यर्थः ॥४४९॥
तथाहि
वरमउडकिरीडधरो, चिंचइओ चवलकुंडलाहरणो ।
सक्को हिओवएसा, एरावणवाहणो जाओ ॥४५०॥
वरमुकुटेष्वपि अत्युत्तमत्वात् किरीटं प्रधानमस्तकालङ्कारं धरतीति वरमुकुटकिरीटधरः । चिंच उत्ति कटककेयूरादिभिर्मण्डितः, चपलकुण्डलाभरणो विलोलकर्णालङ्कारः । शक्रो हि हितोपदेशात् जात इति 25 सम्बन्धः। किम्भूतः ? ऐरावणवाहन ऐरावणाख्यमहासिन्धुराधिरोहति ॥४५०॥
तस्यैवैश्वर्यमाह –
रयणुज्जलाई जाई, बत्तीसविमाणसयसहस्साइं ।
वज्जधरेण वराई, हिओवएसेण लाई ||४५१ ॥
रत्नोज्ज्वलानि इन्द्रनीलमयानि यानि द्वात्रिंशद्विमानशतसहस्त्राणि लक्षा इत्यर्थः । वज्रधरेण शक्रेण
१. नाम्ना.... D, C, P, L, B, A I

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564