SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ 10 15 ४५२ 20 दान्तिकमाह तथा वस्त्र- पात्र - दण्डकप्रभृतिके उपकरणे उद्युक्तस्तत्परः सन् । यस्य यतनाकार्यस्य चारित्रस्यार्थाय 5 क्लिश्यति शिरस्तुण्डमुण्डनास्नाननैर्ग्रन्थ्यादिकं क्लेशमनुभवति । तदेव संयमविषयं यतनाकार्यं मूढो नैव करोति इत्यक्षरयोजना । तात्पर्यं तु यथा किल चतुष्पदविकलस्य मौलकाद्यन्वेषणं क्लेश एव, एवं संयमयतनारहितस्योपकरणादर इति ॥४४७॥ [ कणिकासमन्विता उपदेशमाला । गाथा- ४४७-४५१] तह वत्थपायदंडगउवगरणे, जयणकज्जमुज्जुत्तो । जस्साए किलिस्सइ तं चिय मूढो न वि करेइ ॥ ४४७ ॥ एवं तर्हि त्रिभुवनाधिपतिभिरपि तीर्थकरैरुन्मार्गप्रवृत्ताः किमिति न निवारिताः ? इत्याह— अरहंता भगवंतो, अहियं व हियं व न वि इहं किंचि । वारेंति कारविंति य, घित्तूण जणं बला हत्थे ॥ ४४८ ॥ महाप्रातिहार्यपूजामर्हन्तीत्यर्हन्तो भगवन्तः सकलैश्वर्यादिभाजः, अहितं वा हेयं हितं वा उपादेयं तदुभयमपि नैव इह किमपि एकमपि यथाक्रमं वारयन्ति कारयन्ति वा गृहीत्वा जनं लोकं बलात् हठात् हस्ते आक्रम्य राजान इवेति ॥ ४४८॥ किं तर्हि ते कुर्वन्तीत्याह उवएसं पुण तं दिति, जेण चरिएण कित्तिनिलयाणं । देवाण विहोंति पहू, किमंग पुण मणुयमित्ताणं ॥ ४४९ ॥ उपदेशं तत्त्वाख्यानरूपं पुनस्तं ददति । येन उपदेशेन चरितेनानुष्ठितेन कीर्त्तिनिलयानां प्रशंसास्पदानां देवानामपि भवन्ति प्रभवो नाथा भगवदादिष्टानुष्ठातार इति गम्यते । किमङ्गेति शिष्यामन्त्रणं किं पुनर्मनुजमात्राणां ये देवानामपि प्रभवः स्युस्तेषां मनुष्यप्रभुतेति अत्यल्पमेतदित्यर्थः ॥४४९॥ तथाहि वरमउडकिरीडधरो, चिंचइओ चवलकुंडलाहरणो । सक्को हिओवएसा, एरावणवाहणो जाओ ॥४५०॥ वरमुकुटेष्वपि अत्युत्तमत्वात् किरीटं प्रधानमस्तकालङ्कारं धरतीति वरमुकुटकिरीटधरः । चिंच उत्ति कटककेयूरादिभिर्मण्डितः, चपलकुण्डलाभरणो विलोलकर्णालङ्कारः । शक्रो हि हितोपदेशात् जात इति 25 सम्बन्धः। किम्भूतः ? ऐरावणवाहन ऐरावणाख्यमहासिन्धुराधिरोहति ॥४५०॥ तस्यैवैश्वर्यमाह – रयणुज्जलाई जाई, बत्तीसविमाणसयसहस्साइं । वज्जधरेण वराई, हिओवएसेण लाई ||४५१ ॥ रत्नोज्ज्वलानि इन्द्रनीलमयानि यानि द्वात्रिंशद्विमानशतसहस्त्राणि लक्षा इत्यर्थः । वज्रधरेण शक्रेण १. नाम्ना.... D, C, P, L, B, A I
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy