________________
४५३
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-४५१-४५५] वराणि श्रेष्ठानि हितोपदेशेन लब्धानीति । शक्रोपाख्यानं श्रीसनत्कुमारचरिते पूर्वभवप्रस्तावे प्रतिपादितचरमेव, वर्तमानशक्राख्यानमपि तदनुसारसूचितं कार्तिकश्रेष्ठिचरित एव विज्ञातव्यम् ॥४५१॥ किञ्च -
सुरवइसमं विभूई, जं पत्तो भरहचक्कवट्टी वि ।
माणुसलोगस्स पहू, तं जाण हिओवएसेण ॥४५२॥ सुरपतिसमां शक्रतुल्यां विभूतिं ऋद्धिं यत्प्राप्तो भरतचक्रवर्त्यपि श्रीऋषभजन्मा । मानुषलोकस्य प्रभुः तज्जानीहि हितोपदेशेन तस्यैव तत्प्रापणसामर्थ्यादिति ॥४५२॥ उपदेशसामर्थ्यमुक्त्वा कृत्यमाह
लभ्रूण तं सुइसुहं, जिणवयणुवएसममयबिन्दुसमं ।
अप्पहियं कायव्वं, अहिएसु मणं न दायव्वं ॥४५३॥ लब्ध्वा प्राप्य तं श्रुतिसुखं कर्णसुखदं जिनवचनोपदेशम् , अमृतबिन्दुसमं स्तोकस्यापि तस्य भव्यचित्ताह्लादकत्वात् । आत्महितम् उपादेयतयोपदिष्टं कर्त्तव्यम् । अहितेषु हेयतयोपदिष्टेषु हिंसादिषु मनोऽन्तःकरणं न दातव्यं वाक्काययोस्तु वार्तापि दुरापास्तैवेति ॥४५३॥ हिताहितकारिणोरेव गुरुलाघवमाह
हियमप्पणो करितो, कस्स न होइ गरुओ गुरु य गण्णो ।
अहियं समायरंतो, कस्स न विप्पच्चओ होइ ॥४५४॥ हितमात्मनः कुर्वन् कस्य न भवति, गुरुको महान् गुरुः प्रधानाचार्योऽत एव गण्यः सर्वार्थेषु प्रष्टव्यतया गणनीयः । व्यतिरेकमाह-अहितं समाचरन् कस्य न विप्रत्ययः अविश्वसनीयो भवतीति ॥४५४॥ हितानुष्ठायिनां रोचकमाह
जो नियमसीलतवसंजमेहिं, जुत्तो करेड़ अप्पहियं ।
सो देवयं व पुज्जो, सीसे सिद्धत्थओ व्व जणे ॥४५५॥ य एव कश्चिन्नियम-शील-तपः-संयमैः पूर्वोक्तैर्युक्तः करोत्यात्महितमनुष्ठानं स देवतेव पूज्यः पूजनीयो भवति । तथा शीर्षे शिरसि कृतश्चोह्यत इति शेषः । क इवेत्याह सिद्धार्थक इव सर्षप इव मङ्गल्यप्रयोजनीभवतीति । अयमभिप्रायो-नेह पूज्यानामन्या ख्यातिरस्ति । गुणा एव हि पूज्यत्वनिबन्धनम् । तेष्वेव तदर्थिना यत्नो विधेयः । उक्तं च"गता ये पूज्यत्वं प्रकृतिपुरुषा एव खलु ते, जना ! दोषत्यागे जनयत समुत्साहमतुलम् ।
25 न साधूनां क्षेत्रं न च भवति नैसर्गिकमिदम् ; गुणान् यो यो धत्ते स स भवति साधुर्भजत तान्" ॥१॥ [शि०३०] तथा
"यत्नाधीने गुणाधाने यत्ने चात्मनि संस्थिते । अन्योऽपि गुणिनां धुर्य इति जीवन् सहेत कः" ॥१॥[] इति ॥४५५।।
15
200
१. तदनुसारिस्वचिंत्य - K, D। २. तत्प्रमाण....A | ३. गुरू गण्णो - A, H | ४. एवंविधैनि - KH एकस्मिन्नि - K, DI ५. पूज्यत्वे - KH । टि. 1. (भूतपूर्वे प्चरट्) हेम० शब्दा० सूत्रेण चर (प्चरट्) प्रत्ययो बोद्धव्यः ।