________________
४४६
[कर्णिकासमन्विता उपदेशमाला । गाथा-४४०] एक: प्रत्यहालोचोऽग्रासने भोजनं तथा । दीनारो दक्षिणायां च भट्ट ! याच्यमिति त्वया ॥१७॥ अथेदं याचते तस्मै ददौ राजा वदन्नदः । अस्य पत्न्या सपत्नीव वद्धिष्णुः श्रीनिवारिता ॥१८॥ भवन् स राजमान्योऽथ नित्यं लोकैनिमन्त्रितः । दक्षिणालोभतोऽभुङ्क्त प्राग्भुक्तछर्दिकृन्मुहुः ॥१९॥ स क्रमेण समृद्धोऽभूत् प्रासरच्च सुतादिभिः । किन्तूद्वत्तरसः कुष्ठी तथाभोजनतोऽजनि ॥२०॥ तथाभूतोऽपि भुञ्जानोऽग्रासने ग्रासलोभतः । स पृथ्वीपालमालोच्य सचिवैरेवमौच्यत ॥२१॥ स्वं पथ्यादिपरस्तिष्ठन्नालये पालयेद्विज ! । प्रेषयेः पुत्रमत्रैकं भक्ष्य-दक्षिणयोः कृते ॥२२॥ असावथ तथाकारी वृद्धरोगभरो गलन् । पूयेन मक्षिकालक्षकुक्षिम्भरिरभूत् क्रमात् ॥२३॥ क्षिप्तो गृहबहिःकुट्यां त्यक्ताऽऽज्ञैः स सुतैरपि । शूकवक्राऽऽस्यनक्राभिः स्नुषाभिरपि भोजितः ॥२४॥
स्वयमक्षालयत्काष्ठभाजनं भोजनोत्तरम् । भाषयन्नेष लोकाच्च म्रियस्वेत्यापदुत्तरम् ॥२५॥ 10 दध्यौ क्रुद्धोऽथ विप्रोऽयं मया ये लम्भिताः श्रियम् । तैर्दीस्थ्यस्य मृतस्याहं दाहभाण्डमिवोज्झितः ॥२६॥
तत्कुर्वे कुष्ठिनो भक्तिन्यूनान्नूनममूनपि । ध्यात्वेति सोऽवदत् पुत्रांस्तीर्थे कुत्राऽपि याम्यहम् ॥२७॥ किन्त्वयं नः कुलाचारः कुटुम्बाय मुमूर्षुभिः । पशुमन्त्रोषितो देयः कोऽप्यानेयः पशुस्ततः ॥२८॥ श्रुत्वेति तैर्मुदाऽऽनिन्ये मूढतापशुभिः पशुः । चिराय चारितस्तेन तनूद्वर्त्तनवर्तिकाः ॥२९॥
क्रमादभूदयं रोगमयमांसोच्चयः पशुः । ढौकितश्च कुटुम्बाय तेन यत्नेन तत्त्ववत् ॥३०॥ 15 स आशु बुभुजे पुत्रैरालभ्य च विलभ्य च । मुदा कुष्ठैकचित्तस्य पितुः सर्वस्ववत्पशुः ॥३१॥
अथ तीर्थेषु यामीति प्रीतानापृच्छ्य नन्दनान् । अरण्यमरणं ध्यात्वा शरणं सेडुकोऽचलत् ॥३२॥ अर्कत्विषा तृषा मार्गश्रान्त्या क्लान्त्या क्षुधश्च सः । महातापः क्रमादापदरण्ये दूरतो हुदम् ॥३३॥ तीरद्रुपुष्पपर्णादिकीर्णं शीर्णकरक्रमः । उष्णमुष्णांशुतापेन स पाथः क्वाथवत् पपौ ॥३४॥
तत्तरूणां फलग्रासी छायावासी तदम्बुपः । विरेकपतितानेककृमिः सोऽभूत् क्रमादरुक् ॥३५॥ 20 शशीव निशि शाखीव वसन्ते स वसन्निह । उद्भूतनूतनतनुप्रतीकश्रीकतामगात् ॥३६॥
पृच्छद्भ्यः स दिशन् देवसेवामारोग्यकारणम् । पुरं स्वमाप श्रीणां हि फलं द्विमित्रदर्शनम् ॥३७॥ गत्वा निजगृहे सोऽहं युष्मान्निजगृहे तदा । स्वाऽभक्तान् साधु पशुनेत्यवोचत्कुष्ठिनः सुतान् ॥३८॥ अथ पुत्रैश्च मित्रैश्च स्वजनैश्च जनैश्च सः । हाहेत्युक्तः पुरीं त्यक्त्वा पुरं राजगृहं ययौ ॥३९॥
प्रतोलीपालमाहारचेतनस्तुच्छचेतनः । शिश्राय शीतलच्छायनित्यस्थितिरसादसौ ॥४०॥ 25 कदापि सेडुकं द्वास्थः स्वस्थाने न्यस्य सत्वरः । जगामाऽऽरामविचरच्चरमार्हत्प्रणामधीः ॥४१॥
द्वारस्थ: सेडुको द्वारदुर्गाणामग्रतो बलिम् । अभुङ्क्ताऽऽकण्ठमुत्कण्ठाभरलब्धं क्षुधातुरः ॥४२॥
१. मालोवो - KH, मालोचा - K, D। २. श्रीनिराकृता - C, D, K, L । ३. भुंक्ते - A, B । ४. प्रासरत् स्वसुता...B, A, HI ५. तथास्थितो - B, H, A। ६. पालयेद्विजः - KH, D पालयेद्विजः K। ७. मेवैकं - B, A1 ८. भक्ष - B, A| ९. इतस्त्रयः श्लोका: L, C आदर्शयोन सन्ति ।
टि. 1. नक्रम् - नासिका । 2. दाहभाण्डम् - खोखरी हांडी इति भाषायाम् । 3. प्रतीकः० - अवयवः ।