________________
10
15
३७४
सव्वगहाणं पभवो, महागही सव्वदोसपायट्टी ।
कामग्गहो दुरप्पा, जेणऽभिभूयं जगं सव्वं ॥ २१०॥
सर्वेषां ग्रहाणां सर्वोन्मादानां प्रभव उत्पत्तिस्थानं महाग्रहो गरीयानुन्मादः । सर्वदोषाणां व्रतलोप5 परदारापकर्षणादीनां प्रेष्ठतया प्रकर्षकः प्रवर्त्तकः । कोऽसौ ? कामग्रहो मदनोन्मादो, दुरात्मा दुष्टस्वभाव येनाऽभिभूतमात्मीकृतं जगत्सर्वमिति ॥२१०॥
20
एतदेवाह—
[ कर्णिकासमन्विता उपदेशमाला । गाथा - २१०-२१३]
अभिमानमात्रमयं कामो, न परमार्थतः सुखहेतुरित्याह
जो सेवइ किं लहइ ?, थामं हारेइ दुब्बलो होइ । पावेइ वेमणस्सं, दुक्खाणि य अत्तदोसेणं ॥ २११॥
यः सेवते कामं, स किं लभते तृप्त्यादिकम् ? न किञ्चिदित्यर्थः । केवलं स्थाम बलं हारयति । तत एव दुर्बलो भवति । प्राप्नोति च वैमनस्यं मानसोद्वेगं देयिततमानवाप्ति-विप्रलम्भादिप्रभवं दुःखानि च क्षयव्याधिप्रमुखानि आत्मदोषेण स्वापराधेन कामप्रसराऽनिवारणलक्षणेनेति ॥ २१९ ॥
कामजं सुखमपि तत्त्वतो दुःखमेवेत्याह
जह कच्छुल्ल कच्छु, कंडुयमाणो दुहं मुणइ सुक्खं । मोहाउरा मणुस्सा, तह कामदुहं सुहं बेंति ॥ २१२ ॥
यथा कच्छूरः पामनः कच्छू पामां कण्डूयमानो नखादिभिरुल्लिखन् उपतापरूपं दुःखमेव मनुते सौख्यम् दृष्टान्तमुक्त्वा दान्तिकमाह - मोहातुरा मदनविपर्यासविह्वलाः मनुष्यास्तथा कामदुःखं सुखं ब्रुवते संतोषात् परस्मै कथयन्ति इति ॥ २१२ ॥
तेषां च विपाकमाह
विसयविसं हालहलं, विसयविसं उक्कडं पियंताणं ।
विसयविसाइणं पिव, विसयविसविसूइया होई ॥२९३॥
विषया एव प्राणान्तहेतुत्वाद् विषं हालाहलं सदा नूतनमिवाऽतीवतीव्रतया सद्योघातित्वादवकाशनिरासतोऽप्रतीकार्यम् । तदपि तादात्विकसुखास्वादसादराणां दुर्मतीनां किंपाकफलवदापातमधुरतयाऽप्युपादेयं स्यादिति निराचिकीर्षुराह विषयविषम् उत्कटं पिबतां पानोपभोगक्षणेऽपि उत्कटम् - प्रत्यूहव्यूहोपनिपातशङ्कया 25 मुखभङ्गदायित्वात्तीव्रम् । तदुत्कर्षप्रकर्षचिख्यापयिषयाह - विषयविषाजीर्णमिव उपमानान्तराभावादात्मनैव उपमानेन उपमेया विषयविषविसूचिका दुर्जरा विषयविषातिशयप्रसूर्विसूचिका दुरन्तानन्तभवान्तरभ्रान्तिसम्भूतविविधबाधासम्बाधवती दुःखासिका भवतीत्यनन्वयेन कालकूटादिविषेभ्योऽप्याधिक्यं विषयविषस्य सूचितम् । आत्मनैवोपमेयस्योपमानेन स्यादनन्वय इति । सुप्रतीतमेव च विषयाणां विषत्वम् ।
१. प्रकृष्टतया - L, B, KH, A । २. दयितमानावाप्ति H, KH दयितमानवाप्ति - B, D। ३. दुःखांतमु - P। ४. दातमाह P । ५. विकला - P । ६. सुख - C । ७. त्यन्वयेन - D, L त्यनित्यत्वयेन KH | ८. दन्वय - KH |