________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-२०५-२०९]
३७३ विसंस्थुलयति । न च नैव उद्विग्नो लोको भवभयाऽभावात् । अहो इति विवेकिनामामन्त्रणे-यूयं पश्यत रहस्यं गुह्यं सुनिर्मितं दुरवबोधत्वात् सुदुर्भेदमिति ॥२०५॥ तथाहि
दुपयं चउप्पयं बहुपयं च अपयं समिद्धमहणं वा ।
अणवकए वि कयंतो, हरइ हयासो अपरितंतो ॥२०६॥ द्विपदं नरादि चतुष्पदं गवादि बहुपदं भ्रमरादि अपदं सर्पादि समृद्धमीश्वरम् अधनं दरिद्रं । चशब्दात् पण्डित-मूर्ख-सुजन-दुर्जनादिकम् । अनपकृतेऽपि अपराधाऽभावेऽपि । कृतान्तः कृतस्य एकभवप्रायोग्यस्य कर्मणोऽन्तोऽवसानरूपः कालो हरति प्राणेभ्यश्च्यावयति । हताश इत्याक्रोशवाक्यम् अपरितन्तो विगतखेद इति ॥२०६॥ अन्यच्चन य नज्जइ सो दियहो, मरियव्वं चाऽवसेण सव्वेण ।
10 आसापासपरुद्धो, न करेइ य जं हियं वज्झो ॥२०७॥ नैव ज्ञायते स दिवसो यत्र मरिष्यत इति गम्यम् । अथ च मर्त्तव्यमेवावशेनाऽस्वतन्त्रेण, सर्वेण प्राणिना। एवंस्थितेऽपि आशापाशप्ररुद्धो मनोरथवागुरापराधीनो न करोत्येव यत् अनुष्ठानं हितं वध्य इव वध्यः कृतान्तमुखकुहरमध्यवर्ती । यदाह
"आघातं नीयमानस्य वध्यस्येव पदे पदे ।
आसन्नतरतामेति मृत्युर्जन्तोदिने दिने" ॥[] इति ॥२०७।। तथा चाह
संझरागजलबुब्बुओवमे, जीविए य जलबिंदुचंचले ।
जुव्वणे य नइवेगसन्निभे, पावजीव ! किमियं न बुज्झसे ॥२०८॥ सन्ध्यारागेण जलबुद्बुदेन च क्षणिकरमणीयताभाजनत्वेन उपमा यस्य तस्मिन्नेवंविधे जीविते, 20 चस्य सम्बन्धव्यवधानात् । जलबिन्दुचञ्चले च नलिनीदलाग्रादिगतपयोलवचलाचले यौवने तारुण्ये । चस्याऽनुक्तसमुच्चयार्थत्वाद् द्रव्यनिचयादौ च नदीवेगसन्निभे वाहिनीवेगपूरोपमे सति पश्यन्नप्येवं हे पापजीव ! दुरात्मन् ! किमिदं न बुध्यसे इति ॥२०८।। अबोधमेव फलतः प्रकटयति
जं जं नज्जइ असुई, लज्जिज्जइ कुच्छणिज्जमेयं ति ।
तं तं मग्गइ अंगं, नवरि अणंगोत्थ पडिकूलो ॥२०९॥ यद् यदिति वीप्सा सर्वसङ्ग्रहार्था । ज्ञायते बालैरपि । अशुचीति अपवित्रं लज्यते च कुत्सनीयमेतदिति कृत्वा तत्तन्मार्गयति याचते, अङ्गम् अङ्गनाद्यवाच्यावयवरूपं नवरं केवलम् अनङ्गोऽत्र मदनोऽस्मिन् लोके प्रतिकूलो गाढविपर्यासरूपत्वात् प्रतिलोमः, प्राधान्यविवक्षयाऽत्र तस्य कर्तृत्वनिर्देश इति । तच्चोक्तम्
"यल्लज्जनीयमतिगोप्यमदर्शनीयं, बीभत्समुल्बणमलाविलपूतिगन्धि ।।
तद्याचतेऽङ्गमिह कामकृमिस्तदेवं; किं वा दुनोति न मनोभववामतैषा" ॥ [ ] ॥२०९॥ 30 १. भवति भया.... - C । २. शब्दव्य... C । ३. लक्ष्यते - KH, B लज्जते - D | ४. मिति - C । टि. 1. आघातः वधस्थानम्।
25