SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ 5 10 20 [ कणिकासमन्विता उपदेशमाला । गाथा - २०१-२०५ ] पीतं, स्तना एव स्तनकास्तेषां क्षीरं स्तन्यं, सागराणां सलिलात् पाथोनाथपाथसो भवेद्बहुतरम् । हेतुमाह-संसारे अनन्तेऽविद्यमानप्रागभावभाविनि अनादौ, मातॄणां सवितॄणाम् अन्यासां पृथक्पृथक्जन्मभाविनीनामिति ॥ २०१॥ एवं विस्तरमुक्त्वा परमार्थमाह 25 ३७२ पत्ता य कामभोगा, कालमणंतं इहं सउवभोगा । अपुव्वं पिव मन्नइ, तह वि य जीवो मणे सोक्खं ॥ २०२॥ प्राप्ताश्च कामभोगाः शब्दादयः, कालमनन्तं देवादिभवेष्वभिव्याप्य । इह त्रैलोक्ये तेऽपि पारतन्त्र्यकार्पण्यादिभिरनुपभोग्याः स्युरित्याह - सह उपभोगेनेति सोपभोगाः, अपूर्वमिव मन्यते आकलयति तथापि च जीवो मनसि सौख्यं वैषयिकमिति ॥ २०२॥ अपरं च जानाति विशेषशेमुषीसांमुख्येन चशब्दान्निर्विकल्पकेन, सामान्योपयोगरूपेण पश्यति च । यथा भोगऋद्धिसम्पदो विषयलक्ष्मीप्राप्तयः यदि वा किमपि यन्मात्रेण सुकुलोत्पत्ति-सुगुरुसम्पर्कादि सर्वमेव धर्मफलं पुण्यं विमुच्य नान्यत्तल्लाभकारणमिति । तथापि दृढमूढहृदयो गाढविपर्यस्तचित्तः सन् पापे कर्मणि 15 जनो रमते न पुनर्द्धर्मं सेवते । उक्तं चाऽत्र I sa जहा भोगड्डिसंपया सव्वमेव धम्मफलं । तहवि दढमूढहियओ, पावे कम्मे जणो रमइ ॥२०३॥ " यः सततमिष्टकारिणि सुकृतेऽपि हि भवति विगलितस्नेहः । अकृतज्ञदुर्जनानामवधारय धुरि तमेवैकम्" ॥१॥ [ ] ॥२०३॥ अन्यच्चाश्चर्यम्— जाणिज्जइ चिंतिज्जइ, जम्मजरामरणसंभवं दुक्खं । न य विसएसु विरज्जइ, अहो सुबद्धो कवडगंठी ॥२०४॥ ज्ञायते गुरूपदेशादिना चिन्त्यते पुनः पुनर्मनसि स्थाप्यते - यदुत सोपुस्कारत्वाद्विषयसङ्गहेतुकमिदं जन्म-जरा-मरणसम्भवं दुःखम् । न च नैव विषयेषु विरज्यते विषयगोचरविरागभूयिष्ठैर्भूयते जन्तुभिरिति शेषः । अहो इति आश्चर्ये सुबद्धो दुम्र्म्मोचकत्वात् सुनियन्त्रितः । कपटग्रन्थिर्मोहजालालीकबन्धनम् । तथा च सुष्ठुक्तम् " विचिन्त्य बाधाः प्रभवन्ति यत्र, न तत्र मिथ्यामतयश्चरन्ति । संसारमोहस्त्वयमन्य एव, दिग्मोहवत् तत्त्वधिया सहाऽऽस्ते " ॥ १ ॥ [ ][ उपजातिवृत्तम् ] ॥२०४॥ किञ्च - यतो मरणाद्विभेति ततोऽपि नोद्विजते इत्याह जाणइ य जह मरिज्जइ, अमरंतं पि हु जरा विणासेइ । न य उव्विग्गो लोओ, अहो रहस्सं सुनिम्मायं ॥२०५॥ जानात्येव यथा म्रियते अम्रियमाणमपि च जरा वयोहानिर्विनाशयति वलीपलिताङ्गभङ्गादिना १. प्राग् भावभाविनि - B । २. निराग - KH
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy