________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - २१३-२१७]
"महारिणा विषमयाः केनोक्ता विषया इमे ।
ज्ञातं विषास्त्र एवाऽत्र विषमास्त्रोऽपराध्यति ॥ १ ॥ [ ] इति ।
वृद्धाः पुनरेवं व्याचख्युः - विषयविषं हालाहलं सद्यः प्राणघाति पिबतां विषयविषविसूचिका भवतीति मूलसम्बन्धः । किमेतदित्याह - विशदविषं प्रकटविषम् उत्कटं तीव्रकालकूटादिकं पिबतां विशदविषाजीर्णमिव स्पष्टविषाजरणमिव मारणात्मकम् । विषये गोचरे विषविसूचिका तदजीर्णातिरेकलक्षणा सा भवति । 5 कालकूटादिविषभोजिनो मरणमिव शब्दादिविषयभोजिनस्तद्विपाकादनन्तसंसारभ्रमणं प्राप्नुवन्तीत्यर्थः ॥२१३॥ एतदेव व्याकरोति
यतः - "
—
एवं तु पंचहिं आसवेहिं रयमाइणित्तु अणुसमयं । चउगइदुहपेरंतं, अणुपरियट्टंति संसारे ॥ २१४॥
एवमेव पञ्चभिराश्रवति आत्मनि सैंगलति कर्म यैस्ते आश्रवास्तैर्हिसानृतस्तेयाऽब्रह्मपरिग्रहरूपैः 10 शब्दादिभिर्वा रजः पापं कर्म आदानयित्वा आत्मसात्कृत्वा । अनुसमयं प्रतिक्षणं चतसृणां गतीनां दुःखानि पर्यन्तः सीमा तदनुभवप्रकर्षो यस्मिन् पर्यटने तच्चतुर्गतिदुःखपर्यन्तं यथा भवति । एवम् अनु रज:स्वीकारात् पर्यटन्ति संसारे भवे इति ॥ २१४॥ तथाहि
सव्वगईपक्खंदे, कार्हिति अनंतए अकयपैन्ना ।
जे य न सुणंति धम्मं, सोऊण य जे पमायंति ॥ २१५ ॥
३७५
सर्वगतिप्रस्कन्दान् समग्रगत्याक्रमणानि करिष्यन्ति अनन्तकान् अपर्यवसानान्, अकृतप्रज्ञा असंस्कृतमतयो मूर्खाः सन्तः, ये किं ? ये न शृण्वन्ति धर्मं सर्वज्ञदृष्टं श्रुत्वा च ये प्रमाद्यन्ति नाद्रियन्ते इति ॥ २१५ ॥
के च ते श्रुत्वाऽपि धर्मं प्रमाद्यन्ति इति, तानेव स्वरूपेणाह—
अणुसिट्ठा य बहुविहं मिच्छद्दिट्ठी य जे नरा अहमा । बद्धनिकाइयकम्मा, सुणंति धम्मं न य करेंति ॥ २१६ ॥
15
पंचेव उज्झिऊणं, पंचेव य रक्खिऊण भावेणं ।
कम्मरयविप्पमुक्का, सिद्धिगइमणुत्तमं पत्ता ॥२१७॥
पञ्चैव हिंसादीन् आश्रवान् उज्झित्वा परित्यज्य । पञ्चैव च महाव्रतानि रक्षित्वा प्रतिपाल्य
१. ८. रिणो - B | रिण्या - KH | २. संलगति - KH, L । ३. पुन्ना - B, L, KH । ४. किंच ते - C |
20
चस्याऽप्यर्थत्वात् अनुशिष्टा अपि धर्मोपदेशैः प्रेरिता अपि, बहुविधं हेतुदृष्टान्तोपपत्तिभिर्मिथ्यादृष्टश्च ये नरा मनुष्या अधमा नीचा अत एव बद्धम् आत्मप्रदेशैः श्लेषितं निकाचितम् अवश्यवेद्याऽवस्थां नीतं कर्म ज्ञानावरणीयादि यैस्ते बद्धनिकाचितकर्माणः । शृण्वन्ति धर्मं क्वचित्पराभियोगादितः समवसरणादिषु । न च नैव कुर्वन्ति ते अनन्तान् सर्वगतिप्रस्कन्दान् करिष्यन्तीति प्राक्तनगाथया सम्बन्ध 25 इति॥२१६॥ अधमानां दोषमुक्त्वा उत्तमानां गुणमाह