Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ३०८-३१३] अथामी लोभपर्याया यथा
लोभो अइसंचयसीलया य किलिट्ठत्तणं अइममत्तं । कप्पन्नमपरिभोगो, नट्ठविणट्टे य आगल्लं ॥ ३०८ ॥
लोभोऽतिसञ्चयशीलता च क्लिष्टत्वमतिममत्वं कार्पण्यमपरिभोगः । नष्टे गते विनष्टेऽप्राप्ते, क्षितमृतादौ अकल्यता शोकमूर्च्छादिवशात् हृदयस्फोटादिभिर्मान्द्यमिति ॥३०८॥
मुच्छा अइबहुधणलोभया य तब्भावभावणा य सया । बोलेंति महाघोरे, जरमरणमहासमुद्दम्मि ॥ ३०९ ॥
मूर्च्छा अतिबहुधनलोभता च तद्भावभावनापि च तदर्थित्वं लौल्यातिरेकेण तदेकतानध्यानतया चित्तस्य तन्मयता । एतानि पूर्वोक्तहेतोरेव लोभशब्देनोच्यन्ते । तानि च बोलयन्ति निमज्जयन्ति महाघोरे अतिरौद्रे जरामरणमहासमुद्रे जीवमिति ॥ ३०९ ॥
यस्तु एतान् कषायान् जयति तस्य महिमानमाह
एएस जो न वट्टिज्जा, तेण अप्पा जहट्ठिओ नाओ ।
मणुयाण माणणिज्जो, देवाण वि देवयं होज्जा ॥ ३१० ॥
जो भासुरं भुयंगं, पयंडदाढाविसं विघट्टेइ ।
तत्तो च्चिय तस्संतो, रोसभुयंगोवमाणमिणं ॥३११॥
४११
एतेषु क्रोधादिषु यो न वर्त्तते तेन आत्मा यथावस्थितः कर्मव्यतिरेकी अनन्तदर्शनज्ञानवीर्यानन्दात्मको ज्ञातः । अत एवासौ मनुजानां माननीयः पूजनीयो, देवानामपि शक्रादीनां देवता भवेत् 15 पूज्यतमत्वादिति ॥ ३१०॥
भूयः क्रोधदोषमाह
अथ मानमाह
यो मन्दधीर्भासुरं रौद्रं भुजङ्गमं सर्पं प्रचण्डदंष्ट्राविषम् उत्कटाशीविषं विघट्टयति करकिलिञ्चादिना 20 चालयति । तत एव भुजङ्गात् तस्यान्तो विनाशो भवति रोषभुजङ्गोपमानमिदम् क्रोधसर्पोपमैषा क्रोधमुदीरयत एवमेव विनाश इति ॥ ३११ ॥
जो आगलेइ मत्तं, कयंतकालोवमं वणगइंदं ।
सो तेणं चिय छुज्जइ, माणगइंदेण इत्थुवमा ॥ ३१२॥
य आकलयति गृह्णाति मत्तं मदोद्धतं कृतान्तकालोपमं यमकालोपमं वनगजेन्द्रम् अरण्यकरिणम्, तेनैव करिणा क्षुद्यते चूर्ण्यते, मानगजेन्द्रेण एषा उपमा । मानमपि कुर्वन्नेवं प्रलीयते इति ॥३१२॥
मायामाह
विसवल्लिमहागहणं, जो पविसइ साणुवायफरिसविसं । सो अचिरेण विणस्सइ, माया विसवल्लिगहणसमा ॥३१३॥
१. आकल्यता C आकल्यं L । २. विनाशयति - C |
5
10
स
25
30

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564