Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
४२८
[कर्णिकासमन्विता उपदेशमाला । गाथा-३६२-३६७] खित्ताईयं भुंजइ, कालाईयं तहेव अविदिन्नं ।
गिण्हइ अणुग्गइ य सूरे, असणाई अहव उवगरणं ॥३६२॥ क्षेत्रातीतं द्विगव्यूतातिक्रान्तम् अशनादि भुङ्क्ते । कालातीतं पौरुषीत्रयाऽतिवाहनेन । तथैव अविदत्तं गृह्णात्यनुदिते सूरे अशनादि अथवोपकरणं वस्त्रादि, भगवद्भिरननुज्ञातत्वादिति ॥३६२॥
ठवणकुले न ठवेई, पासत्येहिं च संगयं कुणइ ।
निच्चमवज्झाणरओ, न य पेहपमज्जणासीलो ॥३६३॥ स्थापनाकुलानि गुरोविशिष्टप्रयोजनसाधकानि गृहाणि न स्थापयति निष्प्रयोजनं तेषु प्रविशति । पार्श्वस्थैः सह सङ्गतः सङ्ग मैत्री वा कुरुते । नित्यमपध्यानरतः सदा दुष्टाध्यवसायासक्तः । न च
प्रेक्षाप्रमार्जनाशीलः प्रमत्तत्वादिति ॥३६३॥ 10
रीयए दवदवाए, मूढो परिभवइ तह य रायणिए ।
परपरिवायं गिण्हइ, निट्टरभासी विगहसीलो ॥३६४॥ रीयते गच्छति दवदवाए त्ति द्रुतं द्रुतं मूढः परिभवति तथा च रत्नाधिकान् ज्ञानादिभिरैभ्यधिकान्, परपरिवादम् अन्याश्लाघां गृह्णाति करोति । निष्ठुरभाषी कर्कशवाक्यः । विकथाशीलः स्त्र्यादिकथातत्पर इति ॥३६४॥
विज्जं मंतं जोगं, तेगिच्छं कुणइ भूकम्मं च ।
अक्खरनिमित्तजीवी, आरंभपरिग्गहे रमइ ॥३६५॥ विद्यां स्त्रीरूपदेवताधिष्ठितां मन्त्रं पुरुषदैवतं योगं विशिष्टद्रव्यात्मकं चिकित्सां रोगप्रतिक्रियां करोत्यसंयतानामिति गम्यम् । भूतिकर्म च अभिमन्त्रितभूत्यादिना रक्षादिकम्, एषणायामाहारार्थमिदमुक्तम्,
इह तूपरोधादिनेति न पौनरुक्त्यम् । अक्षरनिमित्ताभ्यां लेखशाला-दैवज्ञत्वाभ्यां जीवनशीलोऽक्षरनिमित्तजीवी 20 तन्मात्रवृत्तिः । अत एव आरम्भः पृथिव्याधुपमर्दः परिग्रहोऽतिरिक्तस्वीकारस्तत्र रमते सजतीति ॥३६५||
कज्जेण विणा उग्गह-मणुजाणावेइ दिवसओ सुयइ ।
अज्जिअलाभं भुंजइ, इत्थिनिसिज्जासु अभिरमइ ॥३६६॥ कार्येण विना निष्प्रयोजनं देवेन्द्र-राज-गृहपति-सागारिक-साधर्मिकाणामवग्रहम् अनुज्ञापयति । दिवसतो दिने स्वपिति । आर्यिकालाभं भुङ्क्ते । स्त्रीनिषद्यासु तत्कालमेव तदुत्थानानन्तरम् अभिरमते 25 इति ॥३६६॥
उच्चारे पासवणे, खेले सिंघाणए अणाउत्तो ।
संथारगउवहीणं, पडिक्कमइ वा सपाउरणो ॥३६७॥ उच्चारादिचतुष्टयविषये अनायुक्तोऽयतनया तदुत्सर्गकर्ता, संस्तारकउपधीनाम् उपरिस्थितः प्रतिक्रामतीति साऽध्याहारं सप्रावरणो वा वाशब्दस्य सम्बन्धव्यवधानात् साऽऽच्छादनो वा प्रतिक्रमणं करोतीति ॥३६७॥
१. रत्यधिकान् - B, रप्यधिकान् - A, L रवधिकान् - D, रधिकान् - KH |

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564