Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
४२९
5
[कर्णिकासमन्विता उपदेशमाला । गाथा-३६८-३७३ ]
न करेइ पहे जयणं, तलियाणं तह करेइ परिभोगं ।
चरइ अणुबद्धवासे, सपक्खपरपक्खओमाणे ॥३६८॥ न करोति पथि यतनाम् एषणीयान्नपानान्वेषणादिकाम् , अनुपानत्कः शक्तोऽपि गन्तुं तलिकयोरेकैकतलोपादानयोरुपानहोस्तथा निष्कारणं करोति परिभोगम् । चरत्यनुबद्धवर्षे प्रावृट्काले स्वपक्षपरपक्षापमाने साधुभिर्भीताद्यैश्च भूत्वा सम्भाव्यमानापमाने शङ्कितलाघवहेतौ क्षेत्रे विहरतीति ॥३६८॥
संजोयइ अइबहुयं, इंगाल सधूमगं अणट्ठाए ।
भुंजइ रूवबलट्ठा, न धरेड य पायपुंच्छणयं ॥३६९॥ ___ संयोजयति रसलौल्यात् अतिबहुकं क्षीरशर्करादिकं मीलयति । इङ्गाल त्ति सशब्दलोपात् साङ्गारं रागसहितं सधूमकं सद्वेषम्, अनर्थाय वेदनादिकारणषट्करहितमित्यर्थः, भुङ्क्ते रूपबलार्थं । न धारयति पादप्रोञ्छनकं रजोहरणमिति ॥३६९॥
अट्ठमछट्ठचउत्थं, संवत्सरचाउम्मासपक्खेसु ।
न करेइ सायबहुलो, न य विहरइ मासकप्पेणं ॥३७०॥ अष्टमं च षष्ठं च चतुर्थं च यथाक्रम संवत्सरे च चातुर्मासके च पक्षे च न करोति । पक्षेष्विति द्वन्द्वे बहुवचननिर्देशस्तत्तज्जातीयसर्वपर्वसङ्ग्रहार्थः । सातबहुलः सुखशीलतया न च विहरति मासकल्पेन हेमन्तादिष्वपीति ॥३७०॥
नीयं गिण्हइ पिंडं, एगागी अच्छए गिहत्थकहो ।
पावसुयाणि अहिज्जइ, अहिगारो लोगगहणम्मि ॥३७१॥ नित्यमेकगृहाद् गृह्णाति पिण्डम् । एकाकी केवल एव आस्ते । गृहस्थानां सत्का कथा यस्य स गृहस्थकथः । पापश्रुतानि दिव्यादीन्यधिकरणरूपाण्यधीते । अधिकारस्तप्तिर्लोकग्रहणे जनचित्तरञ्जने न स्वकृत्ये इति ॥३७१॥
परिभवइ उग्गकारी, सुद्धं मग्गं निगूहई बालो ।
विहरइ सायागरुओ, संजमविगलेसु खित्तेसु ॥३७२॥ परिभवति न्यक्करोति उग्रकारिणः सुसाधून् अथवा परिभ्राम्यति 'अहम् उग्रकारी' इति जने प्रकाशयन् । शुद्धं मार्ग निष्कलङ्करत्नत्रयं निगृहति नि ते बालोऽज्ञः । विहरति सातगुरुकः सुखलिप्सुः संयमविकलेषु साधुभिरवासितेषु संसक्तादिदुष्टेषु क्षेत्रेष्विति ॥३७२॥
25 उग्गाइ गाइ हसई य, असंवुडो सइ करेइ कंदप्पं ।
गिहिकज्जचिंतगो वि य, ओसन्ने देइ गिण्हइ वा ॥३७३॥ उद्गायति महाध्वनिना गायति । कण्ठकाकल्या हसति च । असंवृतो विवृतास्यः सदा करोति कन्दर्प तदुद्दीपकैर्वाक्यादिभिः परान् हासयति । गृहिकार्यचिन्तको गृहस्थार्थशीलकोऽपि च अवसन्ने, चतुर्थ्यर्थे सप्तमी, तेन अवसन्नाय ददाति वस्त्राद्यं गृह्णाति वा तत इति ॥३७३।।
30
15
20

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564