Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 475
________________ 10 15 सोऽपि च अनन्तरोक्तोऽन्योऽपि च द्रव्याऽऽपद्गतो, निजकं पराक्रमं - शारीरसामर्थ्यं, व्यवसायोविशिष्टनिश्चयात्मको वाचनिकः परिस्पन्दः, धृतिश्चित्तधैर्यम्, तेषां बलं निजकपराक्रमव्यवसायधृतिबलं 5 त्रिविधमपि तदगूहयन् प्रकटयन् मुक्त्वा कूटचरितं मायासाध्यं चेष्टितं यदि यतते यत्नं कुरुते चेत्, ततोऽवश्यं यतिः सुसाधुरेव भगवदाज्ञाकर्तुर्गौतमादेरिव तस्यापि यतित्वसिद्धेरिति ॥ ३८४॥ कूटचरितस्यैव चेष्टामाह 20 ४३२ 25 [ कर्णिकासमन्विता उपदेशमाला । गाथा-३८४-३८६ ] सो वि य निययपरक्कम - ववसायधिईबलं अगूहंतो । मोत्तूण कूडचरियं, जइ जयइ तो अवस्स जई ॥ ३८४॥ अलसो सढोऽवलित्तो, आलंबणतप्परो अइपमाई । एवं ठिओ वि मन्नइ, अप्पाणं सुट्ठिओ मित्ति ॥३८५ ॥ अलसः क्रियासु मन्दः, शठो मायिकः, अवलिप्तः सगर्वः, आलम्बनतत्परो यत्किञ्चिन्मिषमाश्रित्याऽकृत्यनिष्ठः, अतिप्रमादी निद्रादिषु गाढं प्रसक्तः । एवंस्थितोऽपि मन्यते आत्मानं यदुत सुस्थितोऽस्मीति निर्गुणस्याऽपि स्वस्य गुणवत्तां ख्यापयतीति मायिकत्वमिति ॥ ३८५॥ तेस्यापायं दृष्टान्तेनाह जो वि य पाडेऊणं, मायामोसेहिं खाइ मुद्धजणं । तिग्गाममज्झवासी सो सोयइ, कवडखवगु व्व ॥ ३८६ ॥ योऽपि च पातयित्वात्मवशे इति शेषः । अपि च अनेन अखादकोऽपि पररञ्जनमात्रप्रवण एवं यस्तु मायामृषाभिरलीकवाक्यचेष्टितैः खादयति वञ्चयति-मुग्धजनम् ऋजुलोकम्, त्रयाणां ग्रामाणां मध्ये वसनशीलः स शोचते कपटक्षपक इव यथा स शोचितवांस्तथाऽन्योऽपीति ॥ ३८६ ॥ कथा चात्र [कपटक्षपककथानकम् ॥] पुण्यपण्यविशालायां विशालायां पुरा पुरि । अघोरशिव इत्यासीत् ब्राह्मणो घोरजिह्मधीः ॥१॥ इहलोकैकनिर्बद्धबुद्धिः कपटलम्पटः । अकृत्यैकरतिर्देशादसौ निर्वासितोऽधमः ॥२॥ गतोऽथ चर्मकाराख्ये विषये विषयेच्छया । स्वयं धूर्त्तपरीवारः परिव्राजकतामधात् ॥३॥ महाग्रामत्रयस्याऽन्तरध्यास्य स तपोवनम् । दम्भो दम्भोलिदुर्भेदः साक्षादिव तपो व्यधात् ॥४॥ मासान्मासादसौ भुङ्क्ते योगासीनो महातपाः । महाज्ञानीति च ख्यातिस्तस्य मायाविनोऽजनि ॥५॥ दयापरमिवात्मानं परानुग्रहहेलया । निमित्तानि ब्रुवन् बुद्ध्या स विश्वास्य इवाजनि ॥६॥ अयं तपोनिधिरिति प्रीतैर्भक्त्या जनव्रजैः । आमन्त्र्य नीतो गेहान्तः संधिस्थानान्यवैक्षत ॥७॥ धूर्त्तानां तानि निश्चित्य रहस्यथ जगाद सः । ततस्तत्प्रत्ययात् खातं पातयन्ति स्म तत्र ते ॥८॥ इत्थं त्रयोऽपि ते ग्रामास्तेन तैश्च मलिम्लुचैः । मुषित्वा रिक्ततां नीताः कामा इव विकर्मणाम् ॥९॥ जागरूकोऽन्यदा कश्चिन्निशायां कुलपुत्रकः । अन्तः खातमुखं पाशं निजावासे न्यवेशयत् ॥१०॥ १. निजकः पराक्रम: C । २ तस्योपायं - B। ३. जन्म - CI

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564