Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
४३५
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ३९३-३९७ ]
धर्मे सद्भावसाध्ये, नास्ति माया अत्यन्तविरोधान्न च नैव कपटं परवञ्चनचेष्टितं नानुवृत्तिभणितं वा पराऽऽवर्जनार्थं सदोषं वाक्यं स्फुटं व्यक्तवर्णं प्रकटमलज्जनीयम् अकुटिलं निर्मायं धर्मवचनमृजुकं मोक्षं प्रति प्रगुणं जानीहि बुद्ध्यस्वेति ॥ ३९३ ॥
न वि धम्मस्स भडक्का, उक्कोडा वंचणा य कवडं वा । निच्छम्मो किर धम्मो, सदेवमणुयासुरे लोए ॥ ३९४॥
नापि सम्भाव्यते धर्मस्य भडक्का बृहदासनाद्याडम्बररूपाः साधनमिति शेषः । उत्कोचा लञ्चा यद्ययं मह्यमिदं दत्ते तदाऽहमस्येदं करोमीत्यादिरूपा, वञ्चना वा 'शैवे देशप्रत्यया' इत्यादिवत् तत्त्वदर्शनविप्रतारणा । कपटं वा गुप्तं स्निग्धमाहृत्याऽहमुपोषित एवंरूपम् । एकार्थिकानि सर्वाण्येतानि पूर्वगाथयैव गतार्थत्वेऽपि मायया सह धर्मस्याऽऽत्यन्तिको विरोध इति दर्शनार्थम् ।
'सुद्धस्स होइ चरणं, मायासहिएण चरणभेड" [ ]त्ति वचनात् तदेवाह - निच्छम्मो निर्मायः किल धर्मः 10 सदेवमनुजासुरे लोके त्रैलोक्य इति ॥ ३९४ ॥ आनुषङ्गिकमुक्त्वा आयव्ययतुलनार्थम् अधिकारिणः पुरुषानाहभिक्खू गीयमगीए, अभिसेए तह य चेव रायणिए ।
एवं तु पुरिसवत्थं, दव्वाइं चउव्विहं सेसं ॥ ३९५॥
भिक्षुर्द्विधा गीतार्थो विहितागमरहस्यस्तदन्योऽगीतार्थः, मकारोऽलाक्षणिकः । अभिषेक्योऽभिषेकार्ह उपाध्यायः तथा चैव 'आचार्यः' पाठान्तरं वा रात्निको रत्नाधिक आचार्य एव । 'चेव त्ति चशब्दादनुक्त- 15 स्थविरादिपरिग्रहः । एवं तुशब्दस्तद्गुणतारतम्यविशेषणार्थः । पुरुषा एव ज्ञानादिगुणवसनयोगाद्वस्तु पुरुषवस्तु, आयव्ययतुलनाया विषयो भवतीति गम्यते । द्रव्यादि चतुर्विधम् आदिशब्देन क्षेत्रकाल - भावग्रहणात् । शेषं पुरुषवस्तुनोऽन्यत्तद्विषयो भवतीति वर्त्तते । द्रव्यात् पुरुषवस्तुनः पृथगभिधानं प्राधान्यख्यापनार्थम् । एतत्सर्वं तुलयित्वा यथा बहुलाभं तथा विधेयमन्यथाऽतिचार इति तात्पर्यार्थः ॥ ३९५ ॥ स चातिचार: सामान्येन ज्ञानादिविषयत्वात् त्रिविधोऽपि विशेषतोऽनेकविध इत्याह
चरणाइया दुविहो, मूलगुणे चेव उत्तरगुणे य । मूलगुणे छट्टाणा, पढमो पुण नवविहो तत्थ ॥३९६॥
5
सेक्कोसोमज्झिम, जहन्नओ वा भवे चद्धा उ । उत्तरगुणणेगविहो, दंसणनाणेसु अट्ठट्ठ ॥३९७॥
चारित्रातिचारश्चारित्रातिक्रमाद् द्विविधः । मूलगुणे चैव उत्तरगुणे च मूलोत्तरगुणविषयः त्रिविधोऽपि विशेषतो अनेकविध इत्यर्थः । तत्र मूलगुणेषु षट्स्थानानि । प्राणातिपातविरत्यादीनि रात्रिभोजनविरतिषष्ठानि तानि अतिचारगोचरतया भवन्ति । प्रथमो मूलगुणः पुनर्नवविधः । पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुः- 25 पञ्चेन्द्रियविषयतया तत्र तेषां स्थानानां मध्ये इति ॥ ३९६ ॥
१. भावनमिति - B। २. देशप्रत्यया... B । ३. निवारयति - BI टि. 1. लायते प्रच्छन्नं गृह्यते इति लञ्चा 'लांच' इति भाषायाम् ।
20

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564