SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा - ३०८-३१३] अथामी लोभपर्याया यथा लोभो अइसंचयसीलया य किलिट्ठत्तणं अइममत्तं । कप्पन्नमपरिभोगो, नट्ठविणट्टे य आगल्लं ॥ ३०८ ॥ लोभोऽतिसञ्चयशीलता च क्लिष्टत्वमतिममत्वं कार्पण्यमपरिभोगः । नष्टे गते विनष्टेऽप्राप्ते, क्षितमृतादौ अकल्यता शोकमूर्च्छादिवशात् हृदयस्फोटादिभिर्मान्द्यमिति ॥३०८॥ मुच्छा अइबहुधणलोभया य तब्भावभावणा य सया । बोलेंति महाघोरे, जरमरणमहासमुद्दम्मि ॥ ३०९ ॥ मूर्च्छा अतिबहुधनलोभता च तद्भावभावनापि च तदर्थित्वं लौल्यातिरेकेण तदेकतानध्यानतया चित्तस्य तन्मयता । एतानि पूर्वोक्तहेतोरेव लोभशब्देनोच्यन्ते । तानि च बोलयन्ति निमज्जयन्ति महाघोरे अतिरौद्रे जरामरणमहासमुद्रे जीवमिति ॥ ३०९ ॥ यस्तु एतान् कषायान् जयति तस्य महिमानमाह एएस जो न वट्टिज्जा, तेण अप्पा जहट्ठिओ नाओ । मणुयाण माणणिज्जो, देवाण वि देवयं होज्जा ॥ ३१० ॥ जो भासुरं भुयंगं, पयंडदाढाविसं विघट्टेइ । तत्तो च्चिय तस्संतो, रोसभुयंगोवमाणमिणं ॥३११॥ ४११ एतेषु क्रोधादिषु यो न वर्त्तते तेन आत्मा यथावस्थितः कर्मव्यतिरेकी अनन्तदर्शनज्ञानवीर्यानन्दात्मको ज्ञातः । अत एवासौ मनुजानां माननीयः पूजनीयो, देवानामपि शक्रादीनां देवता भवेत् 15 पूज्यतमत्वादिति ॥ ३१०॥ भूयः क्रोधदोषमाह अथ मानमाह यो मन्दधीर्भासुरं रौद्रं भुजङ्गमं सर्पं प्रचण्डदंष्ट्राविषम् उत्कटाशीविषं विघट्टयति करकिलिञ्चादिना 20 चालयति । तत एव भुजङ्गात् तस्यान्तो विनाशो भवति रोषभुजङ्गोपमानमिदम् क्रोधसर्पोपमैषा क्रोधमुदीरयत एवमेव विनाश इति ॥ ३११ ॥ जो आगलेइ मत्तं, कयंतकालोवमं वणगइंदं । सो तेणं चिय छुज्जइ, माणगइंदेण इत्थुवमा ॥ ३१२॥ य आकलयति गृह्णाति मत्तं मदोद्धतं कृतान्तकालोपमं यमकालोपमं वनगजेन्द्रम् अरण्यकरिणम्, तेनैव करिणा क्षुद्यते चूर्ण्यते, मानगजेन्द्रेण एषा उपमा । मानमपि कुर्वन्नेवं प्रलीयते इति ॥३१२॥ मायामाह विसवल्लिमहागहणं, जो पविसइ साणुवायफरिसविसं । सो अचिरेण विणस्सइ, माया विसवल्लिगहणसमा ॥३१३॥ १. आकल्यता C आकल्यं L । २. विनाशयति - C | 5 10 स 25 30
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy