SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ 5 [ कर्णिकासमन्विता उपदेशमाला । गाथा - ३०१-३०७] क्रोधादयश्चत्वारः हासादयश्च षट्, इमे सर्वे कलहहेतुत्वात् प्रत्यक्षकलयः । उपलक्षणं चेदम् - यावता सर्वाऽनर्थकारणमिमे सर्वेऽपीति ॥३०१ || 'तत्त्वभेदपर्यायैर्व्याख्या' इति न्यायात् क्रोधपर्यायान् सदोषानाह 20 ४१० निच्छोटनं निर्भर्त्सनमनुस्वारलोपात्, निरनुवर्त्तित्वम् असंवासः कृतनाशश्च असाम्यम् । अमून्यपि 10 क्रोधकार्यत्वेन फलहेतूपचारात् क्रोधशब्देनोच्यन्ते । एतान्याचरन् जन्तुर्बध्नाति घनं गाढं चिक्कणं निबिडतया दुर्मोचं कर्म ज्ञानावरणीयादीति ॥ ३०३ ॥ मानाभिधानान्याह 25 कोहो कलहो खारो, अवरुप्परमच्छरो अणुसओ य । चंडत्तणमणुवसमो, तामसभावो य संतावो ॥३०२॥ क्रोधः कलहः क्षारः परस्परमत्सरोऽनुशयश्च चण्डत्वमनुपशमस्तामसभावश्च सन्ताप इति ॥३०२॥ निच्छोडण निब्धंच्छण, निरणुवत्तित्तणं असंवासो । कयनासो य असम्मं, बंधइ घणचिक्कणं कम्मं ॥ ३०३ ॥ 15 1130811 माणो मयहंकारो, परपरिवाओ य अत्तउक्करिसो । परपरिभवो विय तहा, परस्स निंदा असूया य ॥ ३०४ ॥ मानो मदोऽहङ्कारः परपरिवादश्च आत्मोत्कर्षः परपरिभवोऽपि च तथा परस्य निन्दा असूया च हीला निरोवयारित्तणं, निरुवणामया अविणओ य । परगुणपच्छायणया, जीवं पाडंति संसारे ॥ ३०५ ॥ हीला निरुपकारित्वं निरवनामता अविनयश्च परगुणप्रच्छादनता, एतानि सर्वाणि मानपर्यायवाचकानि, सेव्यमानानि जीवं पातयन्ति संसारे इति ॥ ३०५ ॥ अथ मायापर्यायानाह मायाकुडंग पच्छन्नपावया कूडकवडवंचणया । सव्वत्थ असब्भावो, परनिक्खेवावहारो य ॥३०६॥ माया कुडङ्गः प्रच्छन्नपापता, कूटं कपटम् अनुस्वारलोपात्, वञ्चना सर्वत्रासद्भावः परनिक्षेपा उपहारश्च ॥ ३०६ ॥ छल छउम संवइयरो, गूढायारत्तणं मई कूडिला । वीसंभघायणं पि य, भवकोडिसएस विनडेन्ति ॥ ३०७ ॥ छलं छद्मं संव्यतिकरो गूढाचारत्वं मतिः कुटिला । विश्रम्भघातनमपि चैतानि प्रागुक्तन्यायात् मायाशब्देनोच्यन्ते । तानि भवकोटिशतेषु विनाटयन्ति विडम्बयन्ति तत्कारिणं जीवमिति ॥३०७॥ १. विश्वस्त... CI
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy