Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा- २३१-२३४] तथा चाहुराचार्यश्रीहेमचन्द्रपादाः‘“हिंसादिसंसक्तपथोपदेशादसर्वविन्मूलतया प्रवृत्तेः ।
नृशंसदुर्बुद्धिपरिग्रहाच्च ब्रूमस्त्वदन्यागममप्रमाणम् ॥ [ अयोगव्यव० / १० ]
।
5
हितोपदेशात्सकलज्ञक्लृप्तेर्मुमुक्षुसत्साधुपरिग्रहाच्च पूर्वापरार्थेष्वविरोधसिद्धेस्त्वदागमा एव सतां प्रमाणम्" ॥ [ अयोगव्यव० / ११] इति ॥२३१॥ किञ्च - दट्ठूणं कुलिंगीणं, तस - थावरभूयमद्दणं विविहं । धम्माओ न चालिज्जइ, देवेहिं सइंदएहिं पि ॥२३२॥
दृष्ट्वा कुलिङ्गिनां शाक्यादीनां पचन - पाचनादिना त्रसस्थावरभूतमर्दनं विविधं धर्मात् कारणे कार्योपचारादशेषसूक्ष्मजन्तुरक्षाप्रतिपादकाद् भगवत्प्रवचनात् न चाल्यते देवैः सेन्द्रैरपि किं पुनरितरैरिति
॥२३२॥ अन्यच्च
३८१
"पंचुंबरि चउविगई हिम-विस-करगे य सव्वमट्टी य । रणभोari चिय बहुबीय - अनंतसंधाणे ॥१॥
घोलवडा वाइंगण असुणियनामं च फुल्लफलमाई ।
तुच्छफलं चलियरसं वज्जह वज्जाणि बावीसं" ॥२॥ [ सं.प्र./ ११९४ - ११९५, प्र.सा./२४५ - २४६ ] अनन्तकायिकसंग्रहश्च
" सव्वा उ कंदजाई सूरणकंदो अ वज्जकंदो अ । अल्लहलिद्दा य तहा अल्लं तह अल्लकच्चूरो ॥१॥
10
वंदइ पडिपुच्छइ, पज्जुवासेइ साहुणो सययमेव ।
पढइ सुइ गुणेई य, जणस्स धम्मं परिकहेइ ॥२३३॥
वन्दते मनोवचनकायैः । प्रतिपृच्छति क्वचित् संशयानः पर्युपास्ते समीपतरवर्त्तितया, कान् ? साधून् सततमेव पठति प्रकरणाद्युचितं श्रुतं शृणोति सूत्रार्थं गुणयति परावर्त्तयति चशब्दादर्थं विमृशति च । जनस्य धर्मं परिकथयति स्वयंबुद्धोऽन्यान् बोधयतीति ॥२३३॥
दढसीलव्वयनियमो, पोसह - आवस्सएस अक्खलिओ । महुमज्जमंसपंचविह-बहुविहफलेसु पडिक्कंतो ॥२३४॥
दृढं शीलं विशुद्धं मनः प्रणिधानं व्रतनियमा अणुव्रत - गुणव्रत - शिक्षाव्रतरूपा अभिग्रहाश्च यस्य स दृढशीलव्रतनियमस्तथा पौषधे आहार - ब्रह्मचर्य - अव्यापार-शरीरसत्कारभेदाच्चतुर्विधे सामान्यतो व्रतशब्दसंगृहीतेऽपि वैशिष्ट्यख्यापनार्थं भूयोऽप्युक्तं पौषध इति । तथा आवश्यकेषु सामायिकादिषु षट्प्रकारेषु 20 अस्खलितो निरतिचारः । तथा मधुनि माक्षिक- कौत्तिक- भ्रामरादिभेदात् त्रिविधे, उपलक्षणं चैतन्नवनीतस्य । तथा मद्ये पिष्टकाष्ठभेदाद् द्विविधे । मांसे जलस्थलखचारिणां त्रसानां तृतीयधातुभेदे । पञ्चविधफले प्लक्षाश्वत्थोदुम्बरकाकोदुम्बरीवटप्रभवे बहुविधे वृन्ताकादिफले उपलक्षणत्वादज्ञातनामपुष्पफले अक्वथितगोरसमिश्रद्विदलरात्रिभोजनसचित्तानन्तकायिकादिसर्ववर्जनीयसङ्ग्रहः । तेषु प्रतिक्रान्तो निवृत्तः ॥२३४॥ मध्वादीनां नियमेभ्यः पृथग्ग्रहणं बहुदोषतासूचनार्थमिति । वर्जनीयसङ्ग्रहश्चैवम् -
15
25
30

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564