Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
३८६
[कर्णिकासमन्विता उपदेशमाला । गाथा-२४५-२४७] मुक्का दुज्जणमित्ती, गहिया गुरुवयणसाहुपडिवत्ती।
मुक्को परपरिवाओ, गहिओ जिणदेसिओ धम्मो ॥२४५॥ मुक्ता दुर्जनमैत्री कुसंसर्गत्यागो हि परमं सम्पदां मूलम् । यदुक्तम्-"यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि । अथासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि" [ ] । तथा गृहीता बहुमानपूर्वमादृता गुरुवचनानां, 5 साधूनां च प्रतिपत्तिश्चित्तेन स्वीकाररूपा प्रतिज्ञा । यदाह वाचकमुख्यः
"धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी ।
गुरुवदनमलयनिसृतो वचनरसश्चन्दनस्पर्शः ॥ [प्र.र./७० ]
मुक्तः पुरपरिवादः पराऽवर्णवादस्तस्याऽसूनृतवाक्यरूपतया दुर्गतिहेतुत्वादिति । यतः-भाषते यः 10 परावर्णं चातुर्वर्ण्यविगर्हितः । स पाथेयमनास्वाद्य नरकं याति बालिशः ॥२॥ इति । गृहीतो जिनदेशितो धर्मः सुव्रततया आत्मसात्कृत इत्यर्थः ॥२४५।। तादृशाम् उदर्कमाह
तवनियमसीलकलिया, सुसावगा जे हवंति इह सगुणा ।
तेसिं न दुल्लहाइं, निव्वाणविमाणसोक्खाइं ॥२४६॥
तपोनियमशीलकलिताः सुश्रावका ये भवन्ति । इह प्रवचने सगुणा इति स्वरूपाख्यानमिदम् । 15 तेषां न दुर्लभानि निर्वाणविमानसौख्यानि तदुपायैकनिष्ठत्वादिति ॥२४६॥ प्राग् मुक्तः परपरिवाद इत्युक्तं ततः शिथिलाचारे गुर्वादौ को विधिरित्याह
सीएज्ज कयाइ गुरू, तं पि सुसीसा सुनिउणमहुरेहिं ।
मग्गे ठवंति पुणरवि, जह सेलगपंथगो नायं ॥२४७॥
सीदेद् दुष्टाचार: स्यात् कदाचित्कर्मपारतन्त्र्याद् गुरुस्तमपि सुशिष्याः सुनिपुणमधुरैः कुशल20 सुखदैश्चेष्टितैर्वचनैर्वेति गम्यते । मार्गे रत्नत्रयात्मके स्थापयन्ति पुनरपि पूर्वावस्थायामिव यथा शैलकस्य
राजर्षेः शिष्यतया सम्बन्धी पन्थकः शैलकपन्थकः, स ज्ञातं दृष्टान्तः । तेन हि स्वगुरुः शैलकाचार्यो भूयोऽपि मोक्षमार्गे स्थापित इति ॥२४७॥ अत्र कथानकम्
. [शैलक-पन्थककथानकम् ॥] आकरः सर्वरत्नानां पृथ्वी पृथ्वीधराश्रयः । पृथ्वीव द्वारिकेत्यासीत् पयोधिपरिखा पुरी ॥१॥ ___ अभिस्यन्दस्य वान्त्येव विद्याधरपुरश्रियाम् । अपवाह्येव वा स्वर्ग या श्रीदेन निवेशिता ॥२॥
तस्यामश्यामपक्षान्तश्यामाकान्तसकान्तिभिः । यशोभिः शोभितक्षोणिरभूद्विश्वम्भरो नृपः ॥३॥ दशाहेर्दशभिः पूज्यैः समुद्रविजयादिभिः । सेव्यते सात्वताद्यैश्च महावीरैः स पञ्चभिः ॥४॥ राजान उग्रसेनाद्याः सहस्राः षोडशोऽपि तम् । सेवन्तेऽध्युष्टकोट्यश्च प्रद्युम्नाद्याः कुमारकाः ॥५॥ षष्टिः सहस्राः शाम्बाद्यास्तमसेवन्त दुर्दमाः । वीरसेनादयो वीरसहस्राश्चैकविंशतिः ॥६॥
१. बहुमानेन आहता - C। भक्तिपूर्वमाता - P। २. विगहितं - C। ३. श्यामाकान्तः सकान्तिभिः - P। ४. दुर्मदा: KH |
टि. 1. पृथ्वी-विशालः । 2. अश्यामपक्षान्तश्यामाकान्तः...शीतपक्षान्ते यः श्यामाकान्तः पूर्णिमा चन्द्रः, तस्य समाना कान्तिः यस्य तद् यशः, तैः इत्यर्थः । 3. विश्वम्भरः कृष्णः। 4. सार्धत्रयकोट्यः इत्यर्थः ।

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564