________________
३८६
[कर्णिकासमन्विता उपदेशमाला । गाथा-२४५-२४७] मुक्का दुज्जणमित्ती, गहिया गुरुवयणसाहुपडिवत्ती।
मुक्को परपरिवाओ, गहिओ जिणदेसिओ धम्मो ॥२४५॥ मुक्ता दुर्जनमैत्री कुसंसर्गत्यागो हि परमं सम्पदां मूलम् । यदुक्तम्-"यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि । अथासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि" [ ] । तथा गृहीता बहुमानपूर्वमादृता गुरुवचनानां, 5 साधूनां च प्रतिपत्तिश्चित्तेन स्वीकाररूपा प्रतिज्ञा । यदाह वाचकमुख्यः
"धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी ।
गुरुवदनमलयनिसृतो वचनरसश्चन्दनस्पर्शः ॥ [प्र.र./७० ]
मुक्तः पुरपरिवादः पराऽवर्णवादस्तस्याऽसूनृतवाक्यरूपतया दुर्गतिहेतुत्वादिति । यतः-भाषते यः 10 परावर्णं चातुर्वर्ण्यविगर्हितः । स पाथेयमनास्वाद्य नरकं याति बालिशः ॥२॥ इति । गृहीतो जिनदेशितो धर्मः सुव्रततया आत्मसात्कृत इत्यर्थः ॥२४५।। तादृशाम् उदर्कमाह
तवनियमसीलकलिया, सुसावगा जे हवंति इह सगुणा ।
तेसिं न दुल्लहाइं, निव्वाणविमाणसोक्खाइं ॥२४६॥
तपोनियमशीलकलिताः सुश्रावका ये भवन्ति । इह प्रवचने सगुणा इति स्वरूपाख्यानमिदम् । 15 तेषां न दुर्लभानि निर्वाणविमानसौख्यानि तदुपायैकनिष्ठत्वादिति ॥२४६॥ प्राग् मुक्तः परपरिवाद इत्युक्तं ततः शिथिलाचारे गुर्वादौ को विधिरित्याह
सीएज्ज कयाइ गुरू, तं पि सुसीसा सुनिउणमहुरेहिं ।
मग्गे ठवंति पुणरवि, जह सेलगपंथगो नायं ॥२४७॥
सीदेद् दुष्टाचार: स्यात् कदाचित्कर्मपारतन्त्र्याद् गुरुस्तमपि सुशिष्याः सुनिपुणमधुरैः कुशल20 सुखदैश्चेष्टितैर्वचनैर्वेति गम्यते । मार्गे रत्नत्रयात्मके स्थापयन्ति पुनरपि पूर्वावस्थायामिव यथा शैलकस्य
राजर्षेः शिष्यतया सम्बन्धी पन्थकः शैलकपन्थकः, स ज्ञातं दृष्टान्तः । तेन हि स्वगुरुः शैलकाचार्यो भूयोऽपि मोक्षमार्गे स्थापित इति ॥२४७॥ अत्र कथानकम्
. [शैलक-पन्थककथानकम् ॥] आकरः सर्वरत्नानां पृथ्वी पृथ्वीधराश्रयः । पृथ्वीव द्वारिकेत्यासीत् पयोधिपरिखा पुरी ॥१॥ ___ अभिस्यन्दस्य वान्त्येव विद्याधरपुरश्रियाम् । अपवाह्येव वा स्वर्ग या श्रीदेन निवेशिता ॥२॥
तस्यामश्यामपक्षान्तश्यामाकान्तसकान्तिभिः । यशोभिः शोभितक्षोणिरभूद्विश्वम्भरो नृपः ॥३॥ दशाहेर्दशभिः पूज्यैः समुद्रविजयादिभिः । सेव्यते सात्वताद्यैश्च महावीरैः स पञ्चभिः ॥४॥ राजान उग्रसेनाद्याः सहस्राः षोडशोऽपि तम् । सेवन्तेऽध्युष्टकोट्यश्च प्रद्युम्नाद्याः कुमारकाः ॥५॥ षष्टिः सहस्राः शाम्बाद्यास्तमसेवन्त दुर्दमाः । वीरसेनादयो वीरसहस्राश्चैकविंशतिः ॥६॥
१. बहुमानेन आहता - C। भक्तिपूर्वमाता - P। २. विगहितं - C। ३. श्यामाकान्तः सकान्तिभिः - P। ४. दुर्मदा: KH |
टि. 1. पृथ्वी-विशालः । 2. अश्यामपक्षान्तश्यामाकान्तः...शीतपक्षान्ते यः श्यामाकान्तः पूर्णिमा चन्द्रः, तस्य समाना कान्तिः यस्य तद् यशः, तैः इत्यर्थः । 3. विश्वम्भरः कृष्णः। 4. सार्धत्रयकोट्यः इत्यर्थः ।