SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ३८७ [कर्णिकासमन्विता उपदेशमाला । गाथा-२४७] महासेनादिबलवत्षट्पञ्चाशत्सहस्रयपि । भरतार्धभुजस्तस्य वर्त्तते राज्ञ आज्ञया ॥७॥ रुक्मिणीप्रमुखा देव्यः सहस्रास्तस्य षोडश । वेश्याश्चानङ्गसेनाद्या वशेऽभूवन्ननेकशः ॥८॥ आवैताढ्यसमुद्रान्तं भरतार्द्ध स दक्षिणे । एकातपत्रं तत्रस्थ: साम्राज्यं कुरुते हरिः ॥९॥ तस्मै महीमहेन्द्राय स्वर्महेन्द्रो महीयसे । हरये स्पृहयामास हरिः शौर्यचमत्कृतः ॥१०॥ स्थापत्या नाम तत्रैव सार्थवाही महाधना । तस्याः सूनुरनूनश्रीः स्थापत्यापुत्र इत्यभूत् ॥११॥ 5 स धीरधीरधीयानः सङ्क्रमादिव दर्पणः । पाठकेभ्यो निरायासमापद् द्वासप्ततिं कलाः ॥१२॥ नृलक्षणाधिदेवीनामिव प्रवररोचिषाम् । स द्वात्रिंशत्कुमारीणां पाणिपीडनमातनोत् ॥१३॥ सौभाग्यसौविदल्लेन तस्य ताश्च वशीकृताः । मुक्ताऽसूया मिथः प्रेम्णा मेनिरे कृतकृत्यताम् ॥१४॥ ललमानः समं ताभिः समन्ताद्रागसागरे । निमग्न इव नो वेद कालं सैष महासुखी ॥१५॥ अन्यदा रैवतोद्याने नन्दनेऽरिष्टनेमिना । चक्रे सुरप्रियस्यैत्य चैत्यमत्यन्तपावनम् ॥१६॥ 10 उद्यानपालको ज्ञात्वा भगवन्तं तदाऽऽगतम् । द्वारकान्तर्दृतं गत्वा गोविन्दाय व्यजिज्ञपत् ॥१७॥ सन्तोष्य तुष्टिदानस्तं केशवः सपरिच्छदः । श्रीमन्नेमिजिनं नन्तुं रैवतोद्यानमासदत् ॥१८॥ स्थापत्यासूनुरप्यागादनूनसुकृतोदयः । शुश्राव च वचः शुद्धं संसारविषभेषजम् ॥१९॥ व्रतमादित्सुराप्रष्टुमथ स्वाऽऽवासमागतः । विनयेनाऽऽग्रहेणाऽपि बोधयामास मातरम् ॥२०॥ अथ प्राभृतमादाय स्थापत्याऽभ्येत्य केशवम् । चामरे मुकुटं छत्रं राज्यचिह्नान्ययाचत ॥२१॥ स्वीकृत्याऽथ स्वयं कृष्णस्तत्प्रव्रज्यामहोत्सवम् । स्थापत्याऽपत्यमभ्येत्य वात्सल्यादित्यवोचत ॥२२॥ यथेष्टमुपभुक्ष्व त्वं भोगान् मद्भुजपालितः । नैवाऽऽस्कन्दिष्यते वायुरपि त्वां शिशिरेतरः ॥२३॥ अकालेऽपि कुतस्त्योऽयं सङ्गोत्सर्गाग्रहस्तव । मयि स्वामिनि किं न्यूनं भयं कौतस्कुतं च ते ॥२४॥ सोऽप्याह स्थापयाञ्चक्रे शमनः कमनश्वरम् । जरया को न जीर्णश्च रुग्णो रोगैर्न कोऽथवा ॥२५॥ विभो ! बिभेमि तेभ्योऽहं पाहि-मां पुरुषोत्तम ! । व्रतायासेन कः स्वार्थस्तातत्रातस्य मे ततः ॥२६॥ 20 जनाईनस्तदाकर्ण्य स्मयमानाऽऽननोऽवदत् । स्वयं दुस्थोऽस्मि तत्राऽहं कथमीशे महाशयः ॥२७॥ स्थापत्यासूनुरन्यूनपुण्यः पुनरुवाच तम् । तर्हि मामनुजानीहि जिनेन्द्रशरणार्थिनम् ॥२८॥ निश्चलं निश्चयं तस्य मत्वा सत्त्वाधिकस्य तत् । सानन्दमथ गोविन्दस्ताडयामास डिण्डिमम् ॥२९॥ संसारोऽयमसारोऽद्य त्यक्तोऽनेन महात्मना । अवस्कारोत्करं मुक्त्वा रत्नान्याद्रियतां जनः ॥३०॥ राजा वा राजपुत्रो वा सार्थवाहोऽथवाऽपरः । यः कोऽपि दीक्षामादित्सुः सार्थेनास्याऽऽददातु सः ॥३१॥ 25 कारयिष्यामि सर्वेषामहं व्रतमहोत्सवम् । तदीयमानुषाणां च वृत्तिं दास्ये यथेप्सितम् ॥३२॥ 15 १. पर्वणः - P। २. मापद्वा - P, D मापत् द्वा - L, मापतवा - A, मापसवा - H। ३. योषितां - P। ४. मागमत् - A, KHI ५. याच्यत - PI टि. 1. हरिः - इन्द्रविशेषः । 2. शमनः - यमदेवः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy