Book Title: Tulsi Prajna 1995 04
Author(s): Parmeshwar Solanki
Publisher: Jain Vishva Bharati
View full book text
________________
४८. नास्ति बाह्योऽर्थः कश्चितकिन्तु ज्ञानमेवेदं सर्व नीलाधाकरेण प्रतिभाति ।
-स्याद्वादमञ्जरी, पृ. १५८ ४९. तदुत्पति तदाकारताभ्यां हि सोपपद्यते ।
---- स्याद्वादम., पृ. १५४ ५०. प्रमाणं सम्यग्ज्ञानमपूर्वगोचरम् ।
तर्कभाषा, पृ. १ ५१. अविसंवादकं ज्ञानं सम्यग्ज्ञानम् ।
-न्यायबिन्दु, पृ. ४ ५२. तत्र कल्पनापोढमभ्रान्तं प्रत्यक्षम् ।
-~-न्यायबिन्दु, पृ. ८ ५३. या च सम्बन्धिनो धर्माद्भतिर्धमिणि जायते । सानुमानं परोक्षाणामेकान्तेनैव साधनम् ।।
-प्रमाणवातिक, ३।६२ ५४. तदेव च प्रत्यक्षं ज्ञानं प्रमाणफलमर्थप्रतीति रूपत्वात् । -न्यायबिन्दु, पृ. १८ ५५. षदर्शन समुच्चय, टीका, पृ. ७४ ५६. सव्वजीवाणं पि य णं अक्खरस्स अणंततमो भागो णिच्चुग्घाडिओ चिट्ठइ। सो विम जइ आवरिज्जा, तेणं जीवा अजीवतणं पाविज्जा।
-नंदीसूत्र, ७१ ५७. आत्मैव विशिष्टक्षयोपशमयुक्तः जानातीति वा ज्ञानं तदेव, स्वविषय संवेदन रूपत्वात्
तस्य । ५८. एवंभूतनयवक्तव्यवशात् ज्ञान दर्शन पर्याय परिणतात्मैव ज्ञानं दर्शनं च, तत्स्वभाव्यात् ।
--रानवार्तिक, १११॥५॥१ ५९. जानातिज्ञायतेऽनेन ज्ञप्तिमात्र वा ज्ञानं ।
-सर्वार्थसिद्धि, १।१।६।१ ६०. भूतार्थप्रकाशनं ज्ञानम् अथवा सद्भाव विनिश्चयोपलम्भकं ज्ञानम् । -ध., १११ ६१. विनिर्मलः साधिगमः स्वभावः ।
__-परमात्म द्वात्रिंशिका, २४ ६२. केवलनाणमणंतं जीवसरूवं तत्र निरावरणम् ।
-ज्ञानबिन्दु, पृ. ३ ६३. ज्ञानदर्शनात्मिका चेतना ।
-जैन सि. दीपिका, २।३ ६४. द्रव्यपर्यायात्मकं वस्तु ।
-प्रमाणमी., ११३० ६५. जं सामण्णग्गहणं दंसणमेयं विसेसियं णाणं । दोण्ह विणयाण एसो पडिक्कं अत्थपज्जाओ ।।
-स.त., २।१ ६६. दव्वट्ठिो वि होऊण दंसणे पज्जवट्ठिओ होइ । उवसमियाई भावं पडुच्च णाणे उ विवरीय ।।
-सम्म. २।२ ६७. सागारे से नाणे हवइ अणागारे से दंसणे ।
-प्रज्ञापना, ३०।३१४ ६८. सहआकारै ग्राह्यभेदैवत्तते यद् ग्राहकं तत् साकारं ज्ञानमित्युच्यते । अविद्यमान
आकारः भेदोग्राह्यस्य अस्येत्यनाकारं दर्शन मुच्यते। -सम्म. टी., पृ. ४५८ ६९. तत्र ज्ञानं तावदात्मनः स्वपरावभासकः असाधारणो गुणः ।
-ज्ञानबिन्दु प्रकरण, पृ. ३ ७०. सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः।
-तत्त्वार्थ सूत्र, १११ खंड २१, अंक १
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158