________________
principles, are intuition by which meant an immediate intellectual awareness and deduction Which is a correct injerence from facts that are known with certainly.
- F. Mayer, A history of philosophy, p. 109 27. They are justified in what they affim but wrong in what they --A history of philosophy
deny.
28. Six systems of Indian philosophy, p. 370
२९. मुण्डको १|१|४५
३०. कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ।
३१. सत्यं ज्ञानमनन्तं ब्रह्म ।
३२. श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः । श्रेयहि धीरोऽभिप्रेयसोवृणीते प्रेयो मन्दो योगक्षेमाद् वृणीते ॥ ३३. जे एगं जाणइ से सव्वं जाणइ
- कठो, १।२।२५
३४. अविधायामन्तरे वर्तमानाः स्वयं धीराः पंडितं मन्यमानाः । दन्द्रम्यमाणाः परियन्तिमूढा अंधेनैव नीयमाना यथान्धाः ॥ ३५. अर्थाकारेण परिणताया बुद्धिवृत्तेश्चेतने प्रतिबिम्बनात् विषयप्रकाशरूपं ज्ञानम् । - सा. प्र. सू. (भाष्ययोः) --सर्वदर्शनसंग्रह, पृ. १०६
त्वम् ।
३९. चैतन्य मौपाधिकमात्मनोऽन्यत् ।
४०. न चा विषया काचिदुपलब्धिः ।
४१. अर्थप्रकाश बुद्धिः ।
४२. चैतन्यलक्षणो जीवो"
४३. तद्वति तत्प्रकारकोऽनुभवो यथार्थः । तद्भाववति तत्प्रकारकश्चायथार्थः ।
३६. प्रमाणत्वाप्रमाणत्वे स्वतः सांख्याः समाश्रिताः ।
३७. कार्तिकेयानुप्रेक्षा, १७८
३८. उत्पन्नं द्रव्यं क्षणमगुणं निष्क्रियं च तिष्ठतीति समयात गुणानां गुणिनो व्यतिरिक्त
- स्याद्वादमञ्जरीका, ७ -अन्ययोगव्यवच्छेदिका, ८
४४. ज्ञानमपि ज्ञानान्तरवेद्यं प्रमेयत्वात् पटादिवत् ।
४५. प्रत्यक्षमनुमानं चोपमानं शाब्दिकं तथा ।
४६. शास्त्रदीपिका, पृ. ५६-५७
४७. स्वार्थावबोधक्षम एव बोधः प्रकाशनेनार्थकथान्यथातु |
२४
--मुण्डको., १/३ - तैतेरियो, ३।१।१
Jain Education International
--कठोप., ११२/२ -आचा, ३।७४
For Private & Personal Use Only
- षड्दर्शनसमुच्चय, ४९ - तर्कसंग्रह, पृ. ५८ - तर्कसंग्रह, पृ. ६१
- ष. द. सं., १७
- अन्ययोग व्यच्छेदिका. १२
तुलसी प्रज्ञा
www.jainelibrary.org