Book Title: Tithidin ane Parvaradhan tatha Arhattithibhaskar
Author(s): Jain Pravachan Pracharak Trust
Publisher: Jain Pravachan Pracharak Trust

View full book text
Previous | Next

Page 439
________________ .. ... ... .... .. . . . ३६ [ જૈન દષ્ટિએ તિથિદિન અને પરાધન-સંગ્રહવિભાગ पूर्णिमावृद्धिं निर्दिशति तादृश्यां त्रयोदश्येव जैनटिप्पणेन वृद्धिमत्तया निर्दिश्यते स्मेति । परमिदन्तदैव भवेद् यदीदं प्रमापयितुं शक्येत । अत आगमसंवादाप्रदर्शनेन नवस्य तस्याप्रामाण्यमकम्पनीयम् । पूर्णिमाऽभिवृद्धौ प्रथमदिने चतुर्दशीसङ्क्रमणं कार्यं त्रयोदश्याश्च वर्धनं विधेयम् इत्यादेः स्वाभिप्रेतस्य समर्थनाय काचिद् युक्ति!पन्यस्ता । तत्र जैनटिप्पणकं समर्थकतया नोपन्यासार्ह सुचिरपूर्वसमुच्छिन्नतया तत्स्वरूपस्य निरूपयितुमशक्यत्वादित्युक्तम् । “ यथावदागमानुसारेण" इति मतपत्रकवचनमपि नामश्राहमागमानुल्लेखेन वञ्चनमात्रम् । “वृद्धपरम्परया” इत्येषोऽपि तदीयः शब्दो व्यर्थप्रायो विजयदेवसूरिपूर्वं तत्समये वा तादृशपरम्परायाः सत्त्वे मानाभावात् । सत्त्वे वा तत्परम्परा किम्मूलिका? इति प्रश्नोत्तरस्यावश्यं निर्देश्यस्योपेक्षाया अनौचित्यात् । स्वानुमितागममूलिका सा इत्यस्यापि प्रश्नकर्तृदृष्ट्याऽज्ञानसमुत्थायास्तस्या आगमगमकतौपयिकरूपप्ररूपणमन्तरेण वक्तुमनुचितत्वात् । " उत्सूत्रप्ररूपणेन" इत्युक्त्या प्रश्नकर्तृकथनस्य पूर्णिमावृद्धौ त्रयोदशीवृद्धरनौचित्यपरस्योत्सूत्रता या सूचिता साऽपि समर्थकयुक्तेरनुपन्यासेन निष्फलीकृता। अतो निजविवक्षिते युक्तिहीनतयाऽपि मतपत्रकस्याप्रामाण्यं ध्रुवमेव । परस्परविरुद्धोक्तिगर्भतयाऽपि तस्याप्रामाण्यमापतति । तद्यथा-पूर्वं पूर्णिमावृद्धौ प्रतिपद्वृद्धिरितिविजयानन्दसूरीणां मतमुपन्यस्य निराकृतम् । तत्र जैनटिप्पणके तिथीनां वृद्धिर्न भवतीत्यस्यहेतुता शब्दतोऽर्थतो वा विवक्षिता। सा च तदभिमतायास्त्रयोदशीवृद्धेः प्रतिकूला। यदि "तिथीनाम्" इत्यस्य " पर्वतिथीनाम्” इत्यर्थस्तदा सा प्रतिपदोऽपर्वरूपायाः वृद्धिप्रतिषेधे स्वात्मतया वञ्चिता भवति । तदनन्तरं सेनप्रश्नग्रन्थात् “ अष्टम्यादितिथिवृद्धौ अग्रेतन्या आराधनं क्रियते" इत्युपन्यस्य "वृद्धौ सत्यां स्वल्पाप्यनेतना तिथिः प्रमाणम्” इति निगमनं पूर्वोपक्रान्तविचारस्य विनिर्दिष्टम् । तत्पश्चाच्च पूर्णिमावृद्धौ त्रयोदशीवर्धनं कथमिति प्रश्नस्तदुत्तरं च "ननु पूर्णिमा चतुर्दश्यां संक्रामिता” इत्यादितः प्रथमोधृतग्रन्थात् कृतमस्ति । ततः परञ्च "चेदेवं तव न रोचते तदा प्रथमां पूर्णिमां परित्यज्य द्वितीयां पूर्णिमां भज" इति वाक्यं रचितं वर्तते । एवञ्च “ जैनटिप्पणके तिथीनां वृद्धिर्न भवति" इति पूर्वप्रकाशितस्य तिथिसामान्यवृद्धिनिषेधस्य पश्चात् कथितेन पर्वतिथिमात्रवृद्धिप्रतिषेधेन सह विरोधः। तदनु सेनप्रश्नग्रन्थस्य पर्वतिथिवद्धिनिर्देशिनः पूर्वोपन्यस्तस्य पौरस्त्येन तत्प्रतिषेधोक्तिपर्वकत्रयोदशीवद्धिवचसा विरोधः। पुनस्तस्य “तदा प्रथमां पूर्णिमां परित्यज्य द्वितीयां पूर्णिमां भज" इत्यग्रेतनेन विरोधः। - "चेदेवं तव न रोचते" इत्युक्त्या निजोक्तस्य दौर्बल्यं निजस्यापि प्रतिभातीति सूच्यते । उचितमप्येतत् । अन्यथा को नाम पामरप्रधानादन्यो निष्प्रमाणं नियुक्तिकं चोक्ते परश्रद्धेयतां विश्वसेत् । नैतस्य परपक्षाभ्युपगमेन समाधानदानरूपता शङ्कनीया । "प्रथमपूर्णिमापरित्यागपूर्वकद्वितीयपूर्णिमाग्रहणोपदेशे त्रयोदशी कथं वर्धिता” इतिप्रश्नस्य समाधानताया अभावात् , धार्मिकविचारे परपक्षाभ्युपगतेः कस्मा अपि प्रयोजनाय अवाञ्छनीयत्वाच्च। स्वाभ्युपगमविरुद्धस्य वचनादपि मतपत्रकं प्रमाणतां परित्यजति। कथन्तत्र स्वाभ्युपगमविरोध इति चेत् ? प्रथमपूर्णिमापरित्यागपूर्वकोत्तरपूर्णिमापरिग्रहणोपदेशात् प्रतीयमानेन “द्वितीयपूर्णिमाऽऽश्रयणे पूर्णिमावृद्धिः स्वीक्रियमाणाऽपि न हानये” इत्यनेन "पूर्णिमावृद्धौ त्रयोदश्या एव वृद्धिः” इति स्वाभ्युपगमविरोधस्य निर्वाधप्रत्ययात् ।। ___अन्तर्निविष्टशापतयाऽप्येतस्य प्रामाण्यं परिक्षीयते । तथाहि-उक्तो विचारो यदि वादिना सह स्यात्तदा तन्मतनिराकरणपूर्वकस्वमतसमर्थनमेव न्याय्यन्नान्यत् । अन्यथा तेनापि कदाग्रहि Jain Education International For Personal & Private Use Only www.jainelibrary.org


Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552