________________
($)
જેમ બીજાં સત્ તેજવર્ડ સૂર્ય પરાભવ ન પામે તેમ, ગ્રંથાના અર્થ નિરૂપણ કરવામાં પ્રવીણ અને પ્રયત્નવાન એવા નિપુણ વાદિવડે પણ ખંડન કરી શકાય નહિ એવું આ તી (પ્રभुमे) प्रपतीव्यु छे. २०
कृत्वा त्रिकरणशुद्धं, तस्मै परमर्षये नमस्कारम् ; पूज्यतमाय भगवते, वीराय विलीनमोहाय .
तत्त्वार्थाधिगमाख्यं, वह सङ्ग्रहं लघुग्रन्थम्; वक्ष्यामि शिष्यहितमिममर्हद्वचनैकदेशस्य. महतोऽतिमहाविषयस्य दुर्गमग्रन्थभाष्यपारस्य; कः शक्तः प्रत्यासं जिनवचनमहोदधेः कर्तुम्. शिरसा गिरिं बिभत्सेदुच्चिक्षिप्सेच्च सक्षितिं दोर्भ्याम् ; प्रतितीर्षेच समुद्र, मित्सेच्च पुनः कुशाग्रेण.
व्योम्नीन्दुं चिक्रमिषेन्मेरुगिरिं पाणिना चिकम्पयिषेत्; गत्यानिलं जीगीषेच्चरमसमुद्रं पिपासेच्च.
खद्योतकप्रभाभिः सोऽभिबुभूषेच्च भास्करं मोहात्; योऽतिमहाग्रन्थार्थे, जिनवचनं संजिघृक्षेत.
एकमपि तु जिनवचनाद्यस्मा निर्वाहकं पदं भवति श्रूयन्ते चानन्ताः सामायिकमात्रपद सिद्धाः
तस्मात्तत्प्रामाण्यात्, समासतो व्यासतश्च जिनवचनम् ; श्रेय इति निर्विचारं, ग्राह्यं धार्ये च वाच्यं च.
२१
२२
२३
२४
२५
२६
२७
२८