Book Title: Tattvarthahigam Sutram Sarahasyam
Author(s): Jain Shreyaskar Mandal
Publisher: Jain Shreyaskar Mandal
View full book text
________________
( १२४ ) गर्भसूच्यां विनष्टायां यथा तालो विनश्यति, तथा कर्मक्षयं याति मोहनीये क्षयं गते. ततः क्षीणचतुष्कर्मा, प्राप्तोऽथाख्यातसंयमम् ; बीजबन्धननिर्मुक्तः, स्नातकः परमेश्वरः. शेषकर्मफलापेक्षः, शुद्धो बुद्धो निरामयः; सर्वज्ञः सर्वदर्शी च, जिनो भवति केवली. कृत्स्नकर्मक्षयादूर्ध्वं, निर्वाणमधिगच्छति; यथा दग्धेन्धनो वह्नि, - र्निरुपादानसन्ततिः, दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः, कर्मबीजे तथा दग्धे, नारोहति भवाङ्कुरः. तदनन्तरमेवोर्ध्व - मालोकान्तात् स गच्छति; पूर्वप्रयोगासङ्गत्व-बन्धच्छेदोर्ध्वगौरवैः. कुलालचक्रे दोलाया - मिषौ चापि यथेष्यते; पूर्वप्रयोगात्कर्मेह, तथा सिद्धिगतिः स्मृता.
118 11
114 11
॥६॥
॥७॥
112 11
118 11
112011
मृल्लेपसङ्गनिर्मोक्षा-यथा दृष्टाप्खलाबुनः कर्मसङ्गविनिर्मोक्षा - तथा सिद्धिगतिः स्मृताः. ॥११॥
એ પ્રકારના તત્ત્વોને સારી રીતે જાણવા થકી સર્વથા વિક્ત થયેલ અને પૂર્વપાર્જિત કર્મને શાસ્ત્રોક્ત ક્ષય કરવાના હેતુઓવ ખપાવનાર આત્મા ( જીવ)નું, નિરાશ્રવણુ હાવાથી નવીન ક સંતતિ ( પરપરા છેઃ થયે છતે . સસારના બીજરૂપ મેાહનીય ક્રુ સર્વથા નાશ પામે છે. ૧–૨.

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166