SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ( १२४ ) गर्भसूच्यां विनष्टायां यथा तालो विनश्यति, तथा कर्मक्षयं याति मोहनीये क्षयं गते. ततः क्षीणचतुष्कर्मा, प्राप्तोऽथाख्यातसंयमम् ; बीजबन्धननिर्मुक्तः, स्नातकः परमेश्वरः. शेषकर्मफलापेक्षः, शुद्धो बुद्धो निरामयः; सर्वज्ञः सर्वदर्शी च, जिनो भवति केवली. कृत्स्नकर्मक्षयादूर्ध्वं, निर्वाणमधिगच्छति; यथा दग्धेन्धनो वह्नि, - र्निरुपादानसन्ततिः, दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः, कर्मबीजे तथा दग्धे, नारोहति भवाङ्कुरः. तदनन्तरमेवोर्ध्व - मालोकान्तात् स गच्छति; पूर्वप्रयोगासङ्गत्व-बन्धच्छेदोर्ध्वगौरवैः. कुलालचक्रे दोलाया - मिषौ चापि यथेष्यते; पूर्वप्रयोगात्कर्मेह, तथा सिद्धिगतिः स्मृता. 118 11 114 11 ॥६॥ ॥७॥ 112 11 118 11 112011 मृल्लेपसङ्गनिर्मोक्षा-यथा दृष्टाप्खलाबुनः कर्मसङ्गविनिर्मोक्षा - तथा सिद्धिगतिः स्मृताः. ॥११॥ એ પ્રકારના તત્ત્વોને સારી રીતે જાણવા થકી સર્વથા વિક્ત થયેલ અને પૂર્વપાર્જિત કર્મને શાસ્ત્રોક્ત ક્ષય કરવાના હેતુઓવ ખપાવનાર આત્મા ( જીવ)નું, નિરાશ્રવણુ હાવાથી નવીન ક સંતતિ ( પરપરા છેઃ થયે છતે . સસારના બીજરૂપ મેાહનીય ક્રુ સર્વથા નાશ પામે છે. ૧–૨.
SR No.022502
Book TitleTattvarthahigam Sutram Sarahasyam
Original Sutra AuthorN/A
AuthorJain Shreyaskar Mandal
PublisherJain Shreyaskar Mandal
Publication Year1916
Total Pages166
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy