________________
१३०
सुदर्शनचरितम्
त्वं सा जिनधर्मकत्वं सदा शीलसतः । त्वं सदा प्रशमागारं त्वं सदा दोषवर्जितः ॥ १५ ॥ यथा मेगिरीन्द्राणामिह मध्ये महानहो । क्षीरसिन्धुः समुद्राणां तथा त्वं भव्यदेहिनाम् || १६ ।। अतस्त्वं मे कृपां कृत्वा दयारससरित्पते । अर्धराज्यं गृहाणाशु वणिग्वंशशिरोमणे ॥ १७ ॥ तन्निशम्य स च प्राह भो राजन् भुवनत्रये । प्राणिनां च सुखं दुःखं शुभाशुभ विपाकतः ॥ १८ ॥ अत्र मे कर्मणा जातं यद्वा तद्वा महीतले । कस्य वा दीयते दोषस्त्वं च राजा प्रजाहितः ॥ १९ ॥
शृणु प्रभो मया चित्ते प्रतिज्ञा विहिता पुरा । एतस्मादुपसर्गाच्चेदुद्धरिष्यामि निश्चितम् ॥ २० ॥ ग्रहीष्यामि तदा पञ्चमहाव्रत कदम्बकम् । भोजनं पाणिपात्रेण करिष्यामि सुयुक्तितः ॥ २१ ॥
ततो मे नियमो राजन् राज्यलक्ष्मीपरिग्रहे । इत्याग्रहेण सर्वेषां क्षर्मा चक्रे त्रिशुद्धिः ॥ २२ ॥ युक्तं सतां सदा लोके क्षमासारविभूषणम् । यथा सर्व क्रियाकाण्डे दर्शनं शर्मकारणम् ॥ २३ ॥
ततो जिनालयं गत्वा पवित्रीकृतभूतलम् । पूजयित्वा जिनांस्तत्र शकच किसमचितान् ॥ २४ ॥ तथा स्तुति चकारोच्चैर्जय त्वं निपुङ्गव । जन्मजरामृत्यु महागदभिवग्वर ।। २५ ।।
जय
जय त्रैलोक्यनाथेश सर्वोत्रक्षयंकर | जय त्वं विजम भव्यपद्माकर दिवाकर || २६ ।। जय स्वं केवलज्ञानलोकालोकप्रकाशक | जय खं जिननाथात्र विघ्नकोटिप्रणाशक ॥ २७ ॥ जय त्वं घर्मतीर्थेश परमानन्ददायक | जय त्वं सर्वतत्त्वार्थसिन्धुवर्धनचन्द्रमाः ॥ २८ ॥ जय सर्वज्ञ सर्वेश सर्व सत्त्वहितंकर | जय एवं जितकन्दर्प शोलरत्नाकर प्रभो ॥ २९ ॥