Book Title: Sudarshan Charitram
Author(s): Vidyanandi, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 230
________________ २१० सुदर्शनचरितम् अन्योऽपि यो महाभव्यो मन्त्रमेतं जगद्धितम् । आराधयिष्यति प्रीस्या स भनियनि पुत्सुखी ।। ३ ।। तस्माद्भध्यैः सुखे दुःखे मन्त्रोऽयं परमेष्ठिनाम् । समाराध्यः सदासारस्वर्गमोक्षककारणम् ।। ३२॥ निशि प्रातश्च मध्याह्न सन्ध्यायों वात्र सर्वदा । मन्त्रराजोऽयमाराध्यो भव्यनित्यं सुखप्रदः ।। ३३ ।। अस्य स्मरणमात्रेण मन्त्रराजस्य भूतले । सर्वे विघ्नाः प्रणश्यन्ति यथा भानूदये तमः॥ ३४ ॥ पथा सर्वेषु वृक्षेषु कल्पवृक्षो विराजते। तथायं सर्वमन्त्रेषु मन्त्रराजो विराजते ।। ३५ ।। इत्यादिकं समाकर्ण्य मन्त्रस्यास्य प्रभावकम् । सर्वकार्येषु मन्त्रोऽयं स्मरणीयः सदा बुधैः ।। ३६ ।। येन सर्वत्र भव्यानां मनोवाञ्छितसंपदाः । धनं धान्यं कुलं रम्यं भवन्त्यत्र सुनिश्चितम् ।। ३७ ॥ सुदर्शनजिनस्योच्चैश्चरित्रं पुण्यकारणम् । पठन्ति पाठ्यन्त्यत्र लेखयन्ति लिखन्ति ये ।। ३८ ॥ ये शृण्वन्ति महाभव्या भावयन्ति मुहुर्मुहुः । ते लभन्ते महासौख्यं देवदेवेन्द्रसंस्तुतम् ।। ३९ ।। श्रीगौतमगणीन्द्रेण प्रोक्तमेतन्निशम्य च | सच्चरित्रं तमानम्य संतुष्टः श्रेणिकप्रभुः ।। ४० ।। अन्यभूरिजनैः साधं परमानन्दनिर्भरैः । प्राप्तो राजगृहं रम्यं स सुधीर्भावितीर्थकृत् ।। ४१ ॥ गन्धारपुर्यां जिननाथमेहे छत्रध्वजाचैः परिशोभतेत्र । कृतं चरित्रं स्वपरोपकारकृते पवित्रं हि सुदर्शनस्य ।। ४२ ॥ नन्दत्विदं सारचरित्ररत्नं भव्यर्जन वितमुत्तमं हि ।। सत्केवलज्ञानिसुदर्शनस्य संसारसिन्धौ वरयानपात्रम् ॥ ४३ ॥ स श्रीकेत्रललोचनो जिनपतिः सर्वेन्द्रबृन्दाचितो, __ भव्याम्भोरुहभास्करो गुणनिधिमिथ्यातमोध्वंसकृत् । सच्छीलाम्बुधिचन्द्रमाः शुचितरो दोषौघमुक्तेः सदा, नाम्ना सारसुदर्शनोऽन सततं कुर्यात् सतां मङ्गुलम् ।। ४४ ॥

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240