Book Title: Sudarshan Charitram
Author(s): Vidyanandi, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 238
________________ २१८ ॥७/४८ सुदर्शनचरितम् स्त्रीणां प्रपञ्चवाराशेः को वा पारं प्रयात्यहो ॥७।२० मुक्त्वा कर्माणि संसारे नास्ति मे कोऽपि शत्रुकः । धों जिनोदितो मित्रं पवित्रो भुवनत्रये ॥७॥३२ राय गंध महामपि ते दुन्यावराङ्मुखाः ।।७१४४ कि वातैश्चाल्यतेऽद्रिराट् ।।७।६३ निजबन्धोश्च वियोगो दुस्सहो भुवि ॥७॥४५ सस्नेहाः सदशोपेताः सुपुत्रा बा तमश्छिदः ।।७।४८ किं करोति न कामिनी ।।७।६२ दुष्टस्त्रीणां स्वभावोऽयं यद्विलोक्त्र परं नरम् । प्रमोदं कुरुते चित्ते कामबाणप्रपीडिता |७|६४ चञ्चला सुचला चापि न शक्ता काञ्चनाचले ॥७७२ किं करोति न दुःशीला दुष्टस्त्री कामलम्पटां ।।७१८४ अविज्ञातस्वभावा हि किं न कुर्वन्ति दुर्जनाः ।।७।९३ धर्मोऽहंतां जगत्पूज्यो जयत्वत्र जगद्धितः ।।७३९६ अहो सतां मनोवृत्तिभूतले केन वय॑ते । प्राणत्यागोपसर्गेऽपि निश्चला या जितादिराद ।।७।९८ किं वा भानुर्नभोभागे प्रस्फुरन् कुरुते तमः ॥७॥१०० कस्य पुत्रो गहं कस्य भार्या वा कस्प बान्धवाः। संसारे भ्रमतोर्जन्तोनिजोपाजित कर्मभिः ॥७११६ अस्थिर भुवने सर्व रत्नसुवर्णादिकं सदा । संपदा चपला नित्यं चञ्चलेव क्षणार्द्धतः ।।७।११७ भवेऽस्मिन् शरणं नास्ति देवो वा भूपतिः परः । देवेन्द्रो वा फगोन्द्रो वा मुक्त्या रत्नत्रयं शुभम् ।।७।११८ सुदृष्टिः महतं नैव मानभङ्ग समिणाम् ॥७।१२३ स्वजन्ति मार्दवं नैव सन्तः संपीडिता ध्रुवम् । ताडित तापितं चापि काञ्चनं विलसच्छविः ।।७।१३९ सस्थं श्रीमज्जिनेन्द्रोक्त धर्मकर्मणितत्पराः । शीलवन्तोऽत्र संसारे कैनं पूज्याः सुरोत्तमैः ॥७।१४४

Loading...

Page Navigation
1 ... 236 237 238 239 240