Book Title: Sudarshan Charitram
Author(s): Vidyanandi, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
२१६
सुदर्शनचरितम् तिलसर्षपमानं च मांस खादन्ति ये द्विजाः । तिष्ठन्ति नरके तावद्यावच्चन्द्रदिवाकरौ ।।५।४६ संगतिचापि संप पाननिधामिनाम ॥५:५१ गणिका संगमेनापि पाप राशिः प्रकीर्तितः। मद्यमांसरतत्त्वाच्च परस्त्री दोषतस्तथा ॥५॥५२ तस्मादाखेटक चौर्य परस्त्री श्वभ्रकारणम् । दौर्जन्यं च सदा त्याज्यं सद्भिः पाप प्रदायकम् ॥५:५४ अणुव्रतानि पञ्चोच्चेस्त्रिप्रकारं गुणवतम् । शिक्षाव्रतानि चत्वारि पालनी यानि धीधनैः ।।५।५५ सारधर्मविदा नित्य संख्याज्यं रात्रिभोजनम् । अगालितं जलं हेयं धर्मतत्वविदांवरैः ॥५:५६ भोजन परिहर्तव्यं मद्यमांसांदिदर्शने ।।५।५८ पात्रदानं सदा कार्य स्वशक्त्या शर्मसाधनम् । आहाराभयभैषज्यशास्त्रदानविकल्पभाक् ॥५॥५९ पूजा श्रीमजिनेन्द्राणां सदा सद्गतिदायिनी । संस्तुतिः सन्मतिर्जाये सर्वपापप्रणाशिनी ॥५।६० पशास्त्रस्य श्रवणं नित्यं कार्य सन्मतिरक्षणम् । लक्ष्मी क्षेमयशःकारि कर्मानवनिवारणम् ।।५।६१ अन्ते सल्लेखना कार्या जैनतत्वविदांवरैः। परिग्रह परित्यज्य सर्वशर्मशतप्रदा ।।५।६२ जिनेन्द्र तपसा लोके किमसाध्यं सुखोत्तमम् ।।५।९० सत्य कामातुरा नारी चञ्चला किं करोति न ।१६। ० लम्पटा स्त्री दुराचारप्रकारचतुरा किल ।६.१८ दुष्टा कि कि न. कुर्वन्ति योषितः कामपीडिताः । या धर्मजिता लोके कुबुद्धिविषदूषिताः ॥६।२० अस्थाने येऽत्र कुर्वन्ति भोगाशां पापवञ्चिताः । ते सदा कातरा लोके मानभङ्ग प्रयान्ति च ।।६।४२ ये सन्तो भुवने भव्या जिनेन्द्रवचने रताः । येन केन प्रकारेण शीलं रक्षन्ति शर्मदम् ।।६।४४

Page Navigation
1 ... 234 235 236 237 238 239 240