Book Title: Sudarshan Charitram
Author(s): Vidyanandi, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 234
________________ परिशिष्ट सुदर्शनचरित में आगत सूक्तियाँ यथा राजा तथा प्रजा १६३ प्रायेण सुकुलोत्पत्तिः पवित्रा स्यान्महीतले । शुद्ध रत्नाकरोद्भूतो मणिर्वा विलसद्युतिः ।।१।६८ सत्यं जिनागमे जाते सर्वप्राणिहितकरे । किं वा भवति नाश्चर्य परमानन्ददायकम् ||११७७ युक्तं ये घर्मिणो भव्या जिनभक्तिपरायणा: । धर्मकार्येषु ते नित्यं भवन्ति परमादराः ।।१।८६ .........भव्यानामीदशी गतिः । पत्सुपूज्येषु सत्पूजा क्रियते शर्मकारिणी ।।१।१२० धर्मों वस्तु स्वभावो हि ।।४ क्षमादि दशधा धर्मो तथा रत्तत्रयात्मकः । जीवानां रक्षणं धर्मश्चेति प्राजिनेश्वराः ।।२१५ युक्तं दिवाकरोद्योते प्रयाति सकलं तमः ।२।३८ सत्वं त एव दातारो ये वदन्ति प्रियं वचः ॥३॥३० कामः क्रोधश्च मानश्च लोभो हर्षस्तथा मदः । अन्तरङ्गोऽरिषड्वर्गः क्षितीशानां भवन्त्यमी ।।३१५० उत्तम श्रेष्ठिना राज्यं स्थिरीभवति भूपतेः ।।३।५६ शुभं श्रुत्वा सुधीः को वा भूतले न प्रमोदवान् ।।३।७३ विश्वासः सद्गुरुणां यः स एव सुखसाधनम् ३८५ भाविपुत्र यशो वोच्चैः सज्जनानां मनःप्रियम् ३३८९ सत्यं सत्पुत्रसंप्राप्ती किं न कुर्वन्ति साधवः ।३।९९ पूर्वपुण्येन जन्तूनां किं न जायेत भूतले । कुलं गोत्रं शुभं नाम लक्ष्मीः कीर्तिर्यशः सुखम् ।।३।१०४ पुण्येन दूरतरवस्तु समागमोऽस्ति । पुण्यं विना तदपि हस्तकलालायाति ।।३।१०६

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240