Book Title: Sudarshan Charitram
Author(s): Vidyanandi, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 240
________________ 220 सुदर्शनचरितम् शरीरं सर्वथा सर्वजनानामशुचेर्गृहम् / जलबढ्दवद् गाद क्षयं यात्ति क्षणार्धतः / / 11 / 18 भोगा फणीन्द्रभोगाभाः सद्यः प्राणप्रहारिणः। संपदा विपदा तुल्या चञ्चलेवातिचश्चला // 11119 अमेध्यमन्दिरं योषिच्छरीरं पापकारणम् / / 11 / 24 दुष्टस्त्रियो जगत्पत्र सद्यः प्राणप्रहाः किल / सपिण्यो वात्र मूढ़ानां वञ्चनाकरणे चणाः // 1126 ते धन्या भुवने भन्या ये स्त्रीसंगपराङ्मुखाः / परिपाल्य व्रतं शोलं मासुः परमोद / दुष्टाः स्त्रियो मदोन्मत्ता, कि न कुर्वन्ति पातकम् ॥१११३७सत्यं ये पापिनश्चापि भूतले साधुसंगमात् / तेऽत्र श्रद्धा भवत्युच्चैरयः स्वर्णं यथा रसात् // 1185 सत्यं कुलस्त्रियो नित्यं स्यायोऽयं परमार्थतः। / स्वस्वामिना धृतो मार्गो ध्रियते यच्छुभोदयः / / 1991 अहो सता प्रसङ्गेन किं न जायेत भूतले / / 11 / 93

Loading...

Page Navigation
1 ... 238 239 240