Book Title: Sudarshan Charitram
Author(s): Vidyanandi, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 239
________________ २१ परिशिष्ट · शालं दुर्गतिनाशनं शुभकरं शोलं कुलोद्योतक, शोलं मारसुखप्रमोदजनक लामोयशः कारणम् । शोलं स्ववतरक्षणं गुणकर संसारनिस्तारणं, शीलं श्रीजिनभाषितं शुचितरं भव्या भजन्तुप्रिये ।।७५१४५ सत्यं कामातुरा नारी न वेत्ति पुरुषान्तरम् ॥८९ जन्मान्धको यथा रूपं मत्तो वा तत्त्वलक्षणम् । तथाऽन्योऽपि न जानाति कामी शीलबतां स्थितिम् ।।८।१० प्राणिनां च सुखं दुःखं शुभाशुभविपाकतः ||८१८ युपत्तं सतां सदा लोके क्षमासारविभूष गम् । यथा सर्वक्रियाकाण्डे दर्शनं शर्मकारणम् ||२३ सत्यं प्रसिद्धभपालाः प्रजापालनतत्पराः। ये ते नैव सहन्तेऽत्र प्रजापीडनमुत्तमाः ।।८।५२ पुण्यं विना कुनो लोके जयः संप्राप्यते शुभः ।।८।१४ दुःसाध्यं स्वपितुलॊकं साधयत्यत्र सरसृतः ।।८।५७ सत्यमासन्नभयानां गुरुभक्तौ रतिर्भवेत् ।।८/९४ परमेष्ठिमहामन्त्रप्रभावात् किं न जायते ।।८।१२२ सत्यं सन्तः प्रकुर्वन्ति संप्राप्यावसरं शुभम् । श्रेयो निजात्मनो गाई यथा श्रीमान् सुदर्शनः ।।१०१७ गुरुभक्तिः फलप्रदा ||१०|४७ ये भव्यास्तां गुरोभक्ति कुर्वते शर्मदायिनीम् । त्रिशद्ध्यति महाभत्रा लभन्ते परमं सुखम् ।।१०४८ यो गल्लाति परद्रव्यं तस्य जीवदया कुतः ।।१०१५३ शरीरे निस्पृहश्चापि कथं सङ्गरतो भवेत् ।।१०।६१ विद्या विनयतः सर्वा स्फुरन्ति स्म विशेषतः ।।१०।१२५ सत्यं पद्माकरे नित्यं भानुरेव बिकासकृत् । ततः सामिकापूच्चविधयो बिनयो बुधैः ।।१०।१२६ वैयावृत्यविहीनस्य गुणाः सर्वे प्रयान्त्यलम् । -सत्यं शुष्कतडागेऽत्र हंसारितष्ठन्ति नैव च ॥१०।१२९ स्वाध्यायेन शुभा लक्ष्मीः संभव मलं यशः । तत्त्वज्ञान स्फुरत्युच्चः केवलं च भवंदलम् ।।१०।१३२ सुतरा भास्करोद्योते सत्यं याति तमश्चयः ।।१०.३६ सदाशयं गृहस्यान्तं नयति स्म दुराशया ।।११।१०

Loading...

Page Navigation
1 ... 237 238 239 240