Book Title: Sudarshan Charitram
Author(s): Vidyanandi, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 235
________________ परिशिष्ट सत्यं सुपुण्यसंयुक्तः पुत्रः कस्य न शर्मदः ।४।२ प्रौढार्भको विशेषेण शोभितो भुवनोत्तमः ।४।४ पुत्रः सामान्यतश्चापि सज्जनानां सुखायते। मुक्तिगामी च यो भव्यस्तस्य किं वण्यंते भुवि ॥४१५ किं वय॑ते मग योऽत्र भावीत्रैलोक्यपूजितः ।।४।२५ विद्या लोकद्वये माता विद्या शर्मयशस्करी । विद्या लक्ष्मी करा नित्यं विद्या चिन्तामणिहितः ।। ४।३२ विद्या कल्पद्रुमो रम्यो विद्या कामदुहा च गौः। विद्या सारधनं लोके विद्या स्वर्मोक्षसाधिनी ॥४॥३३ विदुषां भारतीवात्र लोकद्वय सुखावहा ।।४।३९ सत्यं स एव लोकेऽस्मिन् गृह्वासः प्रशस्यते । यत्र धर्म गुणे दाने दुयोर्मेधा सदा शुभा ।।४।७० युक्तं प्रच्छन्नक कार्य किंचिद् वा शुभाशुभम् । मित्रं सर्व विजाभाति तत्सखा शर्मदायकः ।।४।७९ युक्तं दुष्टंन कामेन महान्तोऽपि महीतले । रुद्रादयोऽपि संदग्धा मुग्धेऽवन्येषु का कथा ||४८८ ययोरेव समं वित्तं यो यथोरेव समं कुलम् । तयोर्मेत्री विवाहश्च नतु पुष्टाविपुष्टयोः ।।४।९७-९८ सर्वेषां प्रचुरप्रमोदजनकः संतानसंवृद्धिकः। सत्पुण्याच्छुभदेहिनां त्रिभुवने संपद्यते मङ्गलम् ।।४।११७ साधूनां सत्प्रभावेण किं शुभं यन्न जायते ॥५॥१४ धर्म शर्माकर नित्यं कुरुवं परमोदयम् । प्राप्यन्ते संपदो येन पुत्रमित्रादिभिर्युताः ॥५।२२ मुनीनां समहाधर्मो भवेत्स्वर्गापवर्गदः । सर्वथा पञ्चपापानां त्यागो रत्नत्रयात्मकः ।।५।२५ सप्तव्यसनमध्ये च प्रधानं द्यूतमुच्यते । कुलगोत्रयशोलक्ष्मी नाशकं तत्त्यजेद् बुधः ।।५।३३ कितवेषु सदा रागद्वेषासत्यप्रवचनाः । दोषाः सर्वेऽपि तिष्ठन्ति यथा सर्येषु दुविषम् ।।५।३४

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240