Book Title: Sudarshan Charitram
Author(s): Vidyanandi, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 204
________________ सुदर्शनचरितम् प्रतिक्रमणमत्युच्चेः कृतदोषक्षयंकरम् । करोति स्म परित्यज्य प्रमादं सर्वदा सुधीः ।। ९९ ॥ वलनानन्तरं नित्यं प्रत्याख्यानं सुखाकरम् । देवगुर्वादिसाक्षं च मृल्लाति स्म बिचक्षणः ।। १०० ।। अन्यो यस्तु परित्यागो यस्य कस्यापि वस्तुनः । स्वशक्त्या क्रियते धीरैः प्रत्याख्यानं च कथ्यते ॥ १०१ ।। कायोत्सर्ग सदा स्वामी करोति स्म स्वशक्तितः। कायेऽति निस्पृहो भूत्वा कर्मणां हानये बुधः ।। १०२।। षडावश्यकमित्यत्र मुनीना शर्मराशिदम् । आवाम वा शिवप्राप्त्ये साधयामास योगिराट् ।।१०३।। कौशेयकं च कार्पासं रोमज चर्मजं तथा। वाल्कलं च पदं नित्यं पञ्चधा त्यजति स्म सः ॥१०४|| जातरूप जिनेन्द्राणां परं निर्वाणसाधनम्। . रक्षणं ब्रह्मचर्यस्य मत्वा नग्नत्वमाश्रितः ॥१०५॥ अस्नानं संविधते स्म दयालू रागहानये । क्षिती सयनमत्युच्चैः स भेजे धूतिकारणम् ।।१०६।। दन्तानां धावनं नैव करोति स्म महामुनिः । प्रत्याख्यानप्ररक्षार्थ मुनिमार्गस्य तत्त्ववित् ।।१०७|| भुक्तिपानप्रवृत्तेश्च मर्यादाप्रतिपालकम् । ऊर्वीभूय यथायोग्यमेकवारं स्वयुक्तितः ।।१०८॥ संतोषभावमाश्रित्य श्रावकाणां ग्रहे शुभम् । आहारं स्वतपःसिद्ध्यै करोति स्म महामुनिः ॥१०९।। कृतकारितनिर्मुक्तं पवित्रं दोषजितम् । अन्तरं पादयोः कृत्वा चतुरङ्गुलमात्रकस् ||११०॥ सूर्योदये घटीषट्कमपराह्ने तथा त्यजन् । तन्मध्ये प्राशुक्राहारं स लाति म्म मुनिः शुभम् ।।११।। एतान् मूलगुणानुच्चेर्मुनीनां मोक्षसाधकान् । दधेऽष्टाविंशति शुद्धान् धर्मध्यानपरायणः ।।११२।। तथा श्रीमज्जिनेन्द्रोक्तं दशधा धर्ममुत्तमम् । उत्तमक्षान्तिसन्मुख्यं स प्रोत्या प्रत्यपालयत् ॥११३||

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240