Book Title: Sudarshan Charitram
Author(s): Vidyanandi, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
१९६
सुदर्शनचरितम् ते धन्या भुवने भव्या ते स्त्रोसंगपराङ्मुखाः । परिमाल्य सनं शीलं मंशाः परमोटयम ।। २९ !! मयापि श्रीजिनेन्द्रोनते तत्त्वे चित्तं विधाय च । मोक्षसौख्यं परं साध्यं सर्वथा शीलरक्षणात् ।। ३० ।।
एवं यदा मुनि/रः स्वचित्ते चिन्तयत्यलम् । तावत्तया समुद्धृत्य पापिन्या मुनिसत्तमम् ।। ३१ ।। स्वशय्यायां चकाराशु स तदापि मुनीश्वरः । काष्टवचिन्तयामास मौनस्थो निश्चलस्तराम् ।। ३२ ।। सर्वथा शरणं मेऽत्र परमेष्ठी पितामहः । एकोऽहं शुद्धबुद्धोऽहं नान्यः कोऽपि परो भुवि ।। ३३ ।।
तदा तया च पापिन्या गाढमालिङ्गनधनः । मुखे मुखार्पणेहस्तस्पर्शने रागजल्पनैः ।। ३४ ॥ नग्नोभुय निजाकारदर्शनर्मदनैस्तथा । इत्थं दिनअयं स्वामी पीडितोऽपि तथा स्थितः ।। ३५ ॥
निश्चलं तं तरां मत्वा देवदत्वा तदा खला । निरर्था मुनिमुद्धृत्य गत्वा शीघ्नं श्मशानकम् ।। ३६ ॥ धुस्वा कृष्णमुखं लावा पापिनी स्वगृहं गता । दुष्टाः स्त्रियो मदोन्मत्ताः किं न कुर्वन्ति पातकम् ।। ३७ ॥
तत्र प्रेतवने स्वामी कायोत्सर्गेण धीरधीः । यावत्सतिष्ठते दक्षस्तत्त्वचिन्तनतत्परः ॥ ३८ ।। तावत्सा व्यन्तरी पापा व्योममार्गे भयातुरी । पर्यटन्ती विमानस्य स्खलनाद्वीक्ष्य तं मुनिम् ।। ३९ ।।
जगी रे हं तवाहून मृत्वा जातास्मि देवता । त्वं च केनापि देवेन रक्षितोऽसि सुदर्शन ।। ४० ॥ इदानीं कः परित्राता तब त्वं वहि मे शठ । गदित्वेति महाकोपादुपसर्ग सुदारुणम् ।। ४१ ।। कसु लग्ना तदागत्य मुनेः पुण्यप्रभावतः। सोऽपि यक्षः सुधीभक्तो वारयामास तां सुरोम् || ४२ ।।

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240