Book Title: Sudarshan Charitram
Author(s): Vidyanandi, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
सुदर्शनचरितम्
मन्दिरे मेऽत्र सर्वत्र सर्ववस्तुमनोहरे ।
मम सङ्गेन ते स्वर्गः सुधीर
१९४
समागतः || १५ ||
सदाप्राणप्रहारिणा ।
कि ते तपः प्रकष्टेन भुक्त्वा भोगान् मया सार्धं सर्वथा त्वं सुखी भव ॥ १६ ॥
ततस्तां स मुनिः प्राह धोरबी रेकमानसः । रे रे मुग्धे न जानासि त्वं पापात् संसृतेः स्थितिम् ॥ १७ ॥ शरोरं सर्वथा सर्वजनानामंशुचेर्गृहम् । जलबुद्द्दवदवा क्षयं याति क्षणार्धतः ॥ १८ ॥ भोगाः फणीन्द्रमोगाभाः सद्यः प्राणप्रहारिणः । संपदा विपदा तुल्या चञ्चलेवातिचञ्चला || १९ ॥ शीलरत्नं परित्यज्य शर्मकोटिविधायकम् । ये माचात्र कुर्वन्ति दुराचारं दुराशयाः ॥ २० ॥
ते मूढा विषयासक्ताः श्वभ्रं यान्ति स्वपापतः । तत्र दुःखं प्रयान्त्येव छेदनं भेदनादिकम् ॥ २१ ॥ जन्मादिमृत्युपर्यन्तं कविवाचामगोचरम् । तस्मात् सुदुर्लभं प्राप्य मानुष्यं क्रियते शुभम् ॥ २२ ॥
इत्यादिकं प्रजल्प्योच्चैस्तस्याः स मुनिपुङ्गवः । द्विधा संन्यासमादाय मेरुवन्निश्चलाशयः ॥ २३ ॥ वित्ते सचिन्तयामास स्वामी वैराग्यवृद्धये । अमेयमन्दिरं योषिच्छरीरं पापकारणम् || २४ ॥ बहिर्लावण्यसंयुक्तं किपाकफलवत् खरम् । कामिनां पतनागारं निःसारं संकटोत्करम् ।। २५ ।। दुष्टस्त्रियो जगत्यत्र सद्यः प्राणप्रहाः किल । सर्पिण्यो वा मूढानां वञ्चनाकरणे चणाः ॥ २६ ॥ पातिन्यः श्वभ्रगर्त्तायां स्वयं पतनतत्पराः | प्रमुग्धमृगसार्थानां वागुराः प्राणनाशकाः ॥ २७ ॥ कामान्धास्तत्र कुर्वन्ति वृथा प्रीति प्रमादिनः । स्वतत्त्वं नैव जानन्ति यथा धात्तूरिकाः खलाः ॥ २८ ॥

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240