Book Title: Sudarshan Charitram
Author(s): Vidyanandi, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
सुदर्शनचरितम् त्रिधा सर्व परित्यज्य वस्त्रमात्रपरिग्रहा । तत्र दीक्षां समादाय शर्मदां परमादरात् ।। ८९ ॥ भूत्वायिका सती पूता जिनोक्तं सुतपः शुभम् । संचकार जगच्चेतोर जनं दुःखभजनम् ॥ २० ॥
सस्य कुलस्त्रियो निर्त्य न्यायोऽयं परमार्थतः। स्वस्वामिना धृतो मार्गों ध्रियते यच्छुभोदयः ।। ९१ ।।
पण्डिता धात्रिका सा च देवदत्ता च सा किल । पुण्याङ्गना तमानम्य निन्दा कृत्वा निजात्मनः ॥ ९२ ।। स्वयोग्यानि व्रतान्याशु स्वीचक्राते गुणाश्रिते । अहो सतां प्रसङ्गेन कि न जायेत भूतले ॥ ९३ ॥ इत्येवं परमानन्ददायिनी भव्यतायिनी। केवलज्ञानसंपत्तिः सुदर्शनजिनेशिनः ॥ ९४ ।। सर्वदेवेन्द्रनागेन्द्ररक्षेचराद्यैः समचिता । अस्माकं कर्मणां शान्त्य भवत्वत्र शुभोदया ।। ९५ ।।
इति विततविभूतिः केवलज्ञानमूर्तिः,
सकल-सुखविधाता प्राणिनां शान्तिकर्ता । जयतु गुणसमुद्रोऽनन्तवीर्येकमुद्र- ।
स्त्रिभुवनजनपूज्यः श्रीजिनो भाबन्धुः ।। ९६ ।।
प्रति श्रीसुदर्शनचरिते पाचनमस्कारमाहात्म्पप्रदर्शक मुमुक्षुषीवियानन्दिविरचित्ते श्रीसुदर्शनकेवलशानरेत्पसिण्यावर्णमो माम
एकावशोषिकारः।

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240