SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ सुदर्शनचरितम् त्रिधा सर्व परित्यज्य वस्त्रमात्रपरिग्रहा । तत्र दीक्षां समादाय शर्मदां परमादरात् ।। ८९ ॥ भूत्वायिका सती पूता जिनोक्तं सुतपः शुभम् । संचकार जगच्चेतोर जनं दुःखभजनम् ॥ २० ॥ सस्य कुलस्त्रियो निर्त्य न्यायोऽयं परमार्थतः। स्वस्वामिना धृतो मार्गों ध्रियते यच्छुभोदयः ।। ९१ ।। पण्डिता धात्रिका सा च देवदत्ता च सा किल । पुण्याङ्गना तमानम्य निन्दा कृत्वा निजात्मनः ॥ ९२ ।। स्वयोग्यानि व्रतान्याशु स्वीचक्राते गुणाश्रिते । अहो सतां प्रसङ्गेन कि न जायेत भूतले ॥ ९३ ॥ इत्येवं परमानन्ददायिनी भव्यतायिनी। केवलज्ञानसंपत्तिः सुदर्शनजिनेशिनः ॥ ९४ ।। सर्वदेवेन्द्रनागेन्द्ररक्षेचराद्यैः समचिता । अस्माकं कर्मणां शान्त्य भवत्वत्र शुभोदया ।। ९५ ।। इति विततविभूतिः केवलज्ञानमूर्तिः, सकल-सुखविधाता प्राणिनां शान्तिकर्ता । जयतु गुणसमुद्रोऽनन्तवीर्येकमुद्र- । स्त्रिभुवनजनपूज्यः श्रीजिनो भाबन्धुः ।। ९६ ।। प्रति श्रीसुदर्शनचरिते पाचनमस्कारमाहात्म्पप्रदर्शक मुमुक्षुषीवियानन्दिविरचित्ते श्रीसुदर्शनकेवलशानरेत्पसिण्यावर्णमो माम एकावशोषिकारः।
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy