Book Title: Sudarshan Charitram
Author(s): Vidyanandi, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
२०२
सुदर्शनचरितम् तथापि ते स्तुतिर्देव भव्यानां शर्मकारिणी। अस्माकं संभवलत्र संसाराम्भोधितारिणी || ७४ ।।
इत्यातिक रति करता गर्ने शमादयामरा'! सर्वराजप्रजोपेता नमस्कृत्य पुनः पुनः ।। ७५ ।। स्वहस्ती कुड्मलीकृत्य धर्मश्रवणमानसाः । स्वामिनस्ते मुखाम्भोजे दत्त नेत्राः सुखं स्थिताः ।। ७६ ।
तदा स्वामी कृपासिन्धुः स्वभावादेव संजगी। स्वदिव्यभाषया भव्यान् परमानन्दमुगिरन् ।। ७७ ॥ यत्याचारं जगत्सारं मुनीनां शर्मकारणम् । मूलोत्तरैर्गुणेः पूतं रत्नत्रयमनोहरम् ।। ७८ ।। दानं पूजा व्रतं शीलं सोपवासं जगद्धितम् । सारसम्यक्त्वसंयुक्त श्रावकाणां सुखप्रदम् ।। ७२ |! नित्यं परोपकारं च धर्मिणां सुमनःप्रियम् । धर्म जगौ गुणाधीशः सर्वसत्त्वहितंकरम् ।। ८० ।। तथा स्वामी जगादोच्चैः सप्त तत्त्वानि विस्तरात् । षड्व्याणि तथा सर्वत्रलोक्यस्थितिसंग्रहम् ।। ८१ ॥ पुण्यपापफलं सर्व कर्मप्रकृतिसं त्रयम् । यं कचित्तत्त्वसद्भाव तं सर्व जिनभाषितम् ।। ८२ ।। श्रुत्वा ते भव्यसंदोहाः परमानन्दनिर्भराः । जयकोलाहलेरुच्चस्तं नमन्ति स्म भक्तितः ॥ ८३ ।। तदा तस्य समालोक्य केवलज्ञानसंपदाम् । ध्यन्तरी सा तमानम्य सारसम्यक्त्वमाददे ।। ८ ।। सत्यं ये पापिनश्चापि भूतले साधुसंगमात् । तेऽत्र श्रद्धा भवत्युच्चेरयः स्वर्ण यथा रसात् ८५ ।।
तथातिशयमाकण्य केवलज्ञानसंभवम् । सुकान्तपुत्रसंयुक्ता सजनैः परिवारिता ॥ ८६ ।। मनोरमा समागत्य तं विलोक्य जिनेश्वरम् । धर्मानुरागतो नत्वा समभ्यय॑ सुभक्तितः ।। ८७ ।। संसारदेहभोगेभ्यो विरक्ता सुविशेषतः । सुकान्तं सुतमापृच्छय क्षान्त्वा सर्वान् प्रियोक्तिभिः ।। ८८ ॥

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240