Book Title: Sudarshan Charitram
Author(s): Vidyanandi, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 220
________________ २०० सुदर्शनचरितम् संयत सर्वदर्शी च वीर्यमानन्त्यमाश्रितः । अनन्तसुखसंपन्नः परमानन्ददायकः ।। ५९।। अन्तकृत्केवली स्वामी बर्द्धमानजिनेशिनः । स जीयाद् भव्यजीवानां शर्मणे शरणं जिनः ॥ ६० ॥ केवलज्ञानसंपत्ति मत्वा स्वासनकम्पनात् । सर्वे देवेन्द्रनागेन्द्रचन्द्रार्काद्याः सुरेश्वराः ॥ ६१ ।। चतुनिकायदेबौघेः स्वाङ्गनाभिः समन्विताः । समागत्य महाभक्त्या कृत्वा गन्धकुटी शुभाम् ।। ६२ ।। सहासनं लसत्कान्ति सच्छत्रचामरद्वयम् । पुष्पवृष्टि प्रकुर्वन्ति परमानन्दनिर्भराः ।। ६३ ।। जलगन्धाक्षतैः पुरुषः पीयूष रत्नदीपकेः । कृष्णागलसद्धपः फलानाप्रकारकः ।। ६४ ।। गीतनृत्यादिवादिवसहस्रः पापनाशनैः । पूजयित्वा जगत्पूज्यं तं जिनं श्रीसुदर्शनम् ।। ६५ ॥ वोतरामं क्षणार्धन लोकालोकप्रदशिनम् । स्तुति कतु प्रवृत्तास्ते सारसंपत्तिदायिनीम् ।। ६६ ।। जय देव दयासिन्धो जय त्वं केवलेभग । जय स्वं सर्वदर्शी च जयानन्तप्रवीर्थभाक् ॥ ६७ ।। अनन्तसुखसंतृप्त जय त्वं परमोदयः । जय त्वं त्रिजगत्ज्य दोषदावाग्नितोयदः ।। ६८|| सर्वोचमगजेता स्वं सर्वसदेहनाशकः । भव्यानां भवभीरूणां संसाराम्भोधितारकः ।। ६१ ।। सदब्रह्मचारिणां घोरब्रह्मवारी त्वमेव हि । तपस्विनां महातीव्रतपःकर्स भवानहो ।। ७० !! हितोपदेशाको देव त्वं भवानां कृपापरः । प्रतापिनां प्रतारी त्वं कर्मशत्रुक्षयंकरः ।। ७१ ।। बन्धूनां त्वं महाबन्धुर्भपसंदोहपालकः । लोकद्वयमहालक्ष्मीकारणं त्वं जगत्प्रभो ।। ७२ ।। स्वामिस्ते गुणवाराशेः पारं को वा प्रयाति च । किं वयं जडता प्राप्ताः स्तुति कतु क्षमाः क्षितौ ।। ७३ ।।

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240