Book Title: Sudarshan Charitram
Author(s): Vidyanandi, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
१९८
सुदर्शनचारतम् सापि सप्तदिनान्युच्चैयुद्धं कृत्वा सुरेण च । मानभङ्ग तरी प्राप्य रात्रिर्वा भास्कराद्गता ।। ४३ ।। तदा सुदर्शनः स्वामी तस्मिन् घोरोपसगंके । ध्यानावासे स्थितस्तत्र मेरुवनिमश्चलाशयः ।। ४४ ।। कर्मणां क्षपणे शूरः सावधानोऽभवत्तराम् । क्रमस्तु प्रकृतीनां च मया किचिन्निरूप्यते ।। ४५ ।। सम्यग्दृष्टिगुणस्थाने चतुर्थे भुवनोत्तमे । पञ्चमे च तथा षष्ठे सप्तमे वा यतीश्वरः ।। ४६ ॥ धर्मध्यानप्रभावेन तेषु स्थानेषु वा क्वचित् । मिथ्यात्वप्रकृतीस्त्रेधा चतमो दुःकषायजाः ।। ४७ ।। देवायु रकायुश्च पश्वायुः पापकारणम् । दशैताः प्रकृतीहत्वा पूर्वमेव मुनीश्वरः ।। ४८ ॥ अष्टमे च गुणस्थाने क्षपीपमाश्रितः । अपूर्वकरणो भूत्वा स्थित्वा च नवमें सुधीः ।। ४९ ॥ शुक्लध्यानस्य पूर्वेण पादेन परमार्थचित् । नाम्ना पृथक्त्ववीतर्कवीचारेण विचारवान् ।। ५० ।। समातपचतुर्जातित्रिनिद्राश्व-युग्मकम् । स्थावरत्वं च सूक्ष्मत्वं पशुद्धयुद्योतक तथा ।। ५१ ॥ अनिवृत्तगुणस्थानपूर्वभागे च षोडश । क्षयं नीस्वा द्वितीये च कषायाष्टकमुच्चकैः ।। ५२ ।। क्लैव्यं परे तत: स्त्रैणं चतुर्थे भागके तप्तः । परे हास्यादिषट्कं च पाठे पुंवेदकं तथा ।। ५३ ॥ क्रोधं मानं च मायां च त्रिभागेषु पृथक् पृथक् | षट्त्रिंशत्प्रकृतीहत्वा नवमे चैवमादिकम् ।। ५४ ।। सूक्ष्मसांपरायकेऽपि सूक्ष्मलोभं निहत्य च । क्षीणमोहगुणस्थाने द्वितीयशुक्लमाश्रितः ।। ५५ ।। निद्रा सनचला हित्वा चोपान्त्यसमये सुधीः । अन्तिम समये तत्र चतस्रो दृष्टिघातिकाः ॥ ५६ ।। पञ्चधा ज्ञानहाः पञ्चप्रकृतीः पञ्च विघ्नकाः । इत्येवं प्रकृतीः प्रोक्तास्त्रिषष्टि धातिकर्मणाम् ।। ५७ ।। हत्वाभत्तत्क्षणे स्वामी केवलशानभास्करः । सयोगात्यगुणास्थानवर्ती सर्वप्रकाशकः ।। ५८॥

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240