Book Title: Sudarshan Charitram
Author(s): Vidyanandi, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 210
________________ १९० सुदर्शनचरितम् आज्ञापायविपाकोत्थं संस्थानविचयं तथा। धर्मध्यानं चतुर्भेदं स्वर्गादिसुखसाधनस ।। १४१ ।। ध्यायन्नित्यं स मोक्षार्थी षड्विधं चेति सत्तपः । आभ्यन्तरं जगत्सारं करोति स्म सुखप्रदम् ।। १४२ ॥ शुक्लध्यानं चतुर्भेदं साक्षान्मोक्षस्य कारणम् | तदने कथयिष्यामि भवभ्रमणवारणम् ।। १४३ ।। एवं तपस्यतस्तस्य संजाता विविधळयः । अनेकभव्यलोकानां परमानन्ददायिकाः ॥१४४ ।। तया चोक्तम्बुद्धि लो वि य तो विचषण लहो तहेव ओपहिया । मणवत्रिअरकोणा वि य लद्धोओ सस पग्णसा ।। १४५ ।। नीमकाले महाधीरः पर्वतस्योपरि स्थितः । शीतकाले बहिंदेशे प्रावृट्काले तरोधः ।। १४६ ।। कुर्वन्महातपः स्वामी ध्यानी मौनी मुनीश्वरः । शैथिल्यं कर्मणां शक्ति नयति स्म महामनाः ।। १४७ ॥ इत्येवं स मुनीश्वरो गुणनिधिमूलोत्तरान् सद्गुणान्, संसाराम्बुधितारणनिपुणान् स्वर्गापवर्गप्रदान् । सदलायमण्डितोऽतिनितरां वृद्धि नयन्नित्यशो, निर्मोहः परमार्थपण्डितनुतश्चक्रे जिनोक्तं तपः ।। १४८ ।। इति सुदर्शनचरिते पञ्चनमस्कारमाहात्म्यप्रदर्शके मुमुक्षुश्रीविद्यानन्दिविरचिते सुदर्शनतपोग्रणमूलोत्तर गणप्रतिपालनव्यावर्णनो नाम दशमोऽधिकारः ।

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240