SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १९० सुदर्शनचरितम् आज्ञापायविपाकोत्थं संस्थानविचयं तथा। धर्मध्यानं चतुर्भेदं स्वर्गादिसुखसाधनस ।। १४१ ।। ध्यायन्नित्यं स मोक्षार्थी षड्विधं चेति सत्तपः । आभ्यन्तरं जगत्सारं करोति स्म सुखप्रदम् ।। १४२ ॥ शुक्लध्यानं चतुर्भेदं साक्षान्मोक्षस्य कारणम् | तदने कथयिष्यामि भवभ्रमणवारणम् ।। १४३ ।। एवं तपस्यतस्तस्य संजाता विविधळयः । अनेकभव्यलोकानां परमानन्ददायिकाः ॥१४४ ।। तया चोक्तम्बुद्धि लो वि य तो विचषण लहो तहेव ओपहिया । मणवत्रिअरकोणा वि य लद्धोओ सस पग्णसा ।। १४५ ।। नीमकाले महाधीरः पर्वतस्योपरि स्थितः । शीतकाले बहिंदेशे प्रावृट्काले तरोधः ।। १४६ ।। कुर्वन्महातपः स्वामी ध्यानी मौनी मुनीश्वरः । शैथिल्यं कर्मणां शक्ति नयति स्म महामनाः ।। १४७ ॥ इत्येवं स मुनीश्वरो गुणनिधिमूलोत्तरान् सद्गुणान्, संसाराम्बुधितारणनिपुणान् स्वर्गापवर्गप्रदान् । सदलायमण्डितोऽतिनितरां वृद्धि नयन्नित्यशो, निर्मोहः परमार्थपण्डितनुतश्चक्रे जिनोक्तं तपः ।। १४८ ।। इति सुदर्शनचरिते पञ्चनमस्कारमाहात्म्यप्रदर्शके मुमुक्षुश्रीविद्यानन्दिविरचिते सुदर्शनतपोग्रणमूलोत्तर गणप्रतिपालनव्यावर्णनो नाम दशमोऽधिकारः ।
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy