Book Title: Sudarshan Charitram
Author(s): Vidyanandi, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 208
________________ “१८८ सुदर्शन रतम् तथा यच्च सुपात्रेभ्यो दीयते भव्यदेहिभिः । आहारौषधशास्त्रादि वैयावृरथं तदुच्यते ॥ १२८ ।। वैयावृत्यविहीनस्य गुणाः सर्वे प्रयान्त्यलम् । सत्यं शुष्कतहागेऽत्र हंसास्तिष्ठन्ति नैव च ।। १२९ ।। स्वाध्यायं पञ्चधा नित्यं प्रमादपरिवर्जितः । वाचना पृच्छनानुप्रेक्षाम्नायैर्धर्मदेशनैः ।। १३० ।। जिनोक्तसारशास्त्रेषु परमानन्दनिर्भरः । कर्मणां निर्जराहेतु मत्वासौ संचकार च ।। १३१ ।। स्वाध्यायेन शुभा लक्ष्मीः संभवेद्विमलं यशः । तत्त्वज्ञानं स्फुरत्युच्चे केवलं च भवेदलम् ॥ १३२ ।। उपसंचशानस्वभावः स्यावात्मा स्वस्वभावाप्तिरच्युतिः । सस्मादच्युतिमाकाक्षन् भावयेत् शानभावनाम् ॥ १३३ ॥ स संबेगपरो भूत्वा मुनोन्द्रो मेरुनिश्चलः । प्रदेशे निर्जने कायोत्सर्ग विधिवदाश्रयत् ।। १३४ ॥ निर्ममत्वमलं चित्ते संध्यायन् सर्ववस्तुषु । एकोऽहं शुद्धचेतन्यो नापरो मेऽत्र कश्चन ।। १३५ ।। इति भावनया तस्य कर्मणां निर्जराभवत् । सुतरां भास्करोद्योते सत्य याति तमश्चयः ॥ १३६ ।। इगटप्राप्तिस्मृते चित्ते त्वनिष्टक्षणचिन्तनात् । वेदनाया निदानाच्च भवेदातं चतुविधम् ।। १३७ ।। ध्यानं पश्वा दिदुःखस्य कारणं धर्मवारणम् । चतुःपञ्चोरुघष्ठाख्यगुणस्थानावधि ध्रुवम् ।। १३८ ।। 'हिंसानृतोद्भवं स्तेविषया रक्षणोद्भवम् । आपञ्चमगुणस्थानं नरकादिक्षितिप्रदम् ।। १३९ ।। रौद्रमेतद्वयं स्वामी दुर्गतेः कारण ध्रुवम् । परित्यज्य दयासिन्धुः सर्वद्वन्दविवजितः ॥ १४० ॥

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240