Book Title: Sudarshan Charitram
Author(s): Vidyanandi, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 206
________________ सुदर्शन चरितम् गुप्तित्रयपवित्रात्मा सर्वशीलप्रभेदभाक् । द्वाविंशतिप्रमाणोक्तपरीषहसहिष्णुकः ॥ ११४॥ | १८६ कर्मणां निर्जराहेतुं मत्वा चित्ते समग्रधीः । उपवासतपश्चक्रे तपसां मुख्यमुत्तमम् ||११५ ॥ यथाष्टाङ्गशरीरेषु मस्तकें मुख्यकारणम् । तथा द्वादशभेदानां तपसां स्यादुपासनम् ॥ ११६॥ भामोदयं तपः स्वामी प्रमादपरिहानये । स्वाध्यायसिद्धये चक्रे कर्मचक्र निवारणम् ११११७॥ वृत्तिसंख्यानकं नाम तपः संतोषकारणम् । वस्तु गेहवनोदवृक्षसंख्यानं कुरुते स्म सः ॥ ११८ ॥ जिनवाक्यामृतास्वादविशदीकृतमानसः । रसत्यागतपोधीरः स तेपे परमार्थवित् ॥ ११९॥ विविनतायनं नित्यं विविक्तं चासनं क्षिती । भजति स्म सुधीः शीलदापालन हेतवे ॥१२०॥ त्रिकालयोग संयुक्त्त्या कायक्लेशतपोऽभवत् । तस्य तत्त्वप्रयुक्तस्य रतिनाथप्रवैरिणः || १२१ ॥ इत्येवं षड्विधं बाह्यमभ्यन्तरविशुद्धये । तपः संतप्तवान् गाढं कातराणां सुदुःसहम् ॥१२२॥ तस्य शुद्धचरित्रस्य कदाचिच्चेत्प्रमादता । प्रायश्चित्तं यथाशास्त्रं तपोऽभूच्छल्यनाशकम् ॥ १२३ ॥ विनयं भक्तितश्चक्रे सर्वदा धर्मवत्सलः । रत्नत्रयपवित्राणां मुनीनां परमार्थतः || १२४ ॥ रत्नत्रये पराशुद्धिविनयादस्य चाभवत् । विद्या विनयतः सर्वाः स्फुरन्ति स्म विशेषतः || १२५ ।। सत्यं पद्माकरे नित्यं भानुरेव विकाशकृत् । ततः साधर्मिकेषु चैविधेो विनयो बुधैः ॥ १२६ ॥ आचार्य पाठकादीनां दशधा सत्तपस्विनाम् । बेयावृत्यं स्वहस्तेन करोति स्म स संयमी || १२७||

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240