________________
सुदर्शन चरितम्
गुप्तित्रयपवित्रात्मा सर्वशीलप्रभेदभाक् । द्वाविंशतिप्रमाणोक्तपरीषहसहिष्णुकः ॥ ११४॥ |
१८६
कर्मणां निर्जराहेतुं मत्वा चित्ते समग्रधीः । उपवासतपश्चक्रे तपसां मुख्यमुत्तमम् ||११५ ॥
यथाष्टाङ्गशरीरेषु मस्तकें मुख्यकारणम् । तथा द्वादशभेदानां तपसां स्यादुपासनम् ॥ ११६॥ भामोदयं तपः स्वामी प्रमादपरिहानये । स्वाध्यायसिद्धये चक्रे कर्मचक्र निवारणम् ११११७॥ वृत्तिसंख्यानकं नाम तपः संतोषकारणम् । वस्तु गेहवनोदवृक्षसंख्यानं कुरुते स्म सः ॥ ११८ ॥ जिनवाक्यामृतास्वादविशदीकृतमानसः । रसत्यागतपोधीरः स तेपे परमार्थवित् ॥ ११९॥ विविनतायनं नित्यं विविक्तं चासनं क्षिती । भजति स्म सुधीः शीलदापालन हेतवे ॥१२०॥ त्रिकालयोग संयुक्त्त्या कायक्लेशतपोऽभवत् । तस्य तत्त्वप्रयुक्तस्य रतिनाथप्रवैरिणः || १२१ ॥ इत्येवं षड्विधं बाह्यमभ्यन्तरविशुद्धये । तपः संतप्तवान् गाढं कातराणां सुदुःसहम् ॥१२२॥ तस्य शुद्धचरित्रस्य कदाचिच्चेत्प्रमादता । प्रायश्चित्तं यथाशास्त्रं तपोऽभूच्छल्यनाशकम् ॥ १२३ ॥ विनयं भक्तितश्चक्रे सर्वदा धर्मवत्सलः । रत्नत्रयपवित्राणां मुनीनां परमार्थतः || १२४ ॥ रत्नत्रये पराशुद्धिविनयादस्य चाभवत् । विद्या विनयतः सर्वाः स्फुरन्ति स्म विशेषतः || १२५ ।।
सत्यं पद्माकरे नित्यं भानुरेव विकाशकृत् । ततः साधर्मिकेषु चैविधेो विनयो बुधैः ॥ १२६ ॥
आचार्य पाठकादीनां दशधा सत्तपस्विनाम् । बेयावृत्यं स्वहस्तेन करोति स्म स संयमी || १२७||