________________
“१८८
सुदर्शन रतम् तथा यच्च सुपात्रेभ्यो दीयते भव्यदेहिभिः । आहारौषधशास्त्रादि वैयावृरथं तदुच्यते ॥ १२८ ।। वैयावृत्यविहीनस्य गुणाः सर्वे प्रयान्त्यलम् । सत्यं शुष्कतहागेऽत्र हंसास्तिष्ठन्ति नैव च ।। १२९ ।। स्वाध्यायं पञ्चधा नित्यं प्रमादपरिवर्जितः । वाचना पृच्छनानुप्रेक्षाम्नायैर्धर्मदेशनैः ।। १३० ।। जिनोक्तसारशास्त्रेषु परमानन्दनिर्भरः । कर्मणां निर्जराहेतु मत्वासौ संचकार च ।। १३१ ।। स्वाध्यायेन शुभा लक्ष्मीः संभवेद्विमलं यशः । तत्त्वज्ञानं स्फुरत्युच्चे केवलं च भवेदलम् ॥ १३२ ।। उपसंचशानस्वभावः स्यावात्मा स्वस्वभावाप्तिरच्युतिः । सस्मादच्युतिमाकाक्षन् भावयेत् शानभावनाम् ॥ १३३ ॥ स संबेगपरो भूत्वा मुनोन्द्रो मेरुनिश्चलः । प्रदेशे निर्जने कायोत्सर्ग विधिवदाश्रयत् ।। १३४ ॥ निर्ममत्वमलं चित्ते संध्यायन् सर्ववस्तुषु । एकोऽहं शुद्धचेतन्यो नापरो मेऽत्र कश्चन ।। १३५ ।। इति भावनया तस्य कर्मणां निर्जराभवत् । सुतरां भास्करोद्योते सत्य याति तमश्चयः ॥ १३६ ।। इगटप्राप्तिस्मृते चित्ते त्वनिष्टक्षणचिन्तनात् । वेदनाया निदानाच्च भवेदातं चतुविधम् ।। १३७ ।। ध्यानं पश्वा दिदुःखस्य कारणं धर्मवारणम् । चतुःपञ्चोरुघष्ठाख्यगुणस्थानावधि ध्रुवम् ।। १३८ ।। 'हिंसानृतोद्भवं स्तेविषया रक्षणोद्भवम् । आपञ्चमगुणस्थानं नरकादिक्षितिप्रदम् ।। १३९ ।। रौद्रमेतद्वयं स्वामी दुर्गतेः कारण ध्रुवम् । परित्यज्य दयासिन्धुः सर्वद्वन्दविवजितः ॥ १४० ॥