SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ सुदर्शनचरितम् प्रतिक्रमणमत्युच्चेः कृतदोषक्षयंकरम् । करोति स्म परित्यज्य प्रमादं सर्वदा सुधीः ।। ९९ ॥ वलनानन्तरं नित्यं प्रत्याख्यानं सुखाकरम् । देवगुर्वादिसाक्षं च मृल्लाति स्म बिचक्षणः ।। १०० ।। अन्यो यस्तु परित्यागो यस्य कस्यापि वस्तुनः । स्वशक्त्या क्रियते धीरैः प्रत्याख्यानं च कथ्यते ॥ १०१ ।। कायोत्सर्ग सदा स्वामी करोति स्म स्वशक्तितः। कायेऽति निस्पृहो भूत्वा कर्मणां हानये बुधः ।। १०२।। षडावश्यकमित्यत्र मुनीना शर्मराशिदम् । आवाम वा शिवप्राप्त्ये साधयामास योगिराट् ।।१०३।। कौशेयकं च कार्पासं रोमज चर्मजं तथा। वाल्कलं च पदं नित्यं पञ्चधा त्यजति स्म सः ॥१०४|| जातरूप जिनेन्द्राणां परं निर्वाणसाधनम्। . रक्षणं ब्रह्मचर्यस्य मत्वा नग्नत्वमाश्रितः ॥१०५॥ अस्नानं संविधते स्म दयालू रागहानये । क्षिती सयनमत्युच्चैः स भेजे धूतिकारणम् ।।१०६।। दन्तानां धावनं नैव करोति स्म महामुनिः । प्रत्याख्यानप्ररक्षार्थ मुनिमार्गस्य तत्त्ववित् ।।१०७|| भुक्तिपानप्रवृत्तेश्च मर्यादाप्रतिपालकम् । ऊर्वीभूय यथायोग्यमेकवारं स्वयुक्तितः ।।१०८॥ संतोषभावमाश्रित्य श्रावकाणां ग्रहे शुभम् । आहारं स्वतपःसिद्ध्यै करोति स्म महामुनिः ॥१०९।। कृतकारितनिर्मुक्तं पवित्रं दोषजितम् । अन्तरं पादयोः कृत्वा चतुरङ्गुलमात्रकस् ||११०॥ सूर्योदये घटीषट्कमपराह्ने तथा त्यजन् । तन्मध्ये प्राशुक्राहारं स लाति म्म मुनिः शुभम् ।।११।। एतान् मूलगुणानुच्चेर्मुनीनां मोक्षसाधकान् । दधेऽष्टाविंशति शुद्धान् धर्मध्यानपरायणः ।।११२।। तथा श्रीमज्जिनेन्द्रोक्तं दशधा धर्ममुत्तमम् । उत्तमक्षान्तिसन्मुख्यं स प्रोत्या प्रत्यपालयत् ॥११३||
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy