Book Title: Sudarshan Charitram
Author(s): Vidyanandi, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 200
________________ TO सुदर्शनचरितम् मनोगुप्तिवचोगुप्तीर्यादानक्षेपणं तथा । संविलोक्याप्नपानं च प्रथमतभावनाः ।। ७० ॥ . क्रोधलोभत्वभोरवहास्यवर्जनमुत्तमम् । अनुवीचीभाषणं च पश्चैताः सत्यभावनाः ।। ७१ ।। आचौर्यभावनाः पञ्चशून्यागारविमोचिता। . वासवजंनमन्येषामुपरोधविवर्जनम् ।। ७२ ।। भैक्ष्यशुद्धिस्तथा नित्यं सधर्मणि जने तराम् । विसंवादपरित्यागो भाषिता मुनिपुङ्गवः ॥ ७३ ।। स्त्रीणां रागकथा कर्णे तद्पप्रविलोकने । पूर्वरत्याः स्मृतौ पुष्टाहारे वाञ्छाविवर्जनम् ।। ७४ ।। त्यागः शरीरसंस्कारे चतुर्थवतभावनाः । पञ्चैता मुनिभिः प्रोक्ताः शीलरक्षणहतकः ।। ७५ ।। इष्टानिन्द्रियोत्पन्नविषयेषु सदा मुनेः । रागद्वेषपरित्यागाः पञ्चमवतभावनाः ।। ७६ ।। . इत्येवं भावनाः स्वामो पञ्चविंशतिमुत्तमाः। तेषां पञ्चन्नतानां च पालयामास नित्यशः ।। ७७ ।। तथा दयापरो घोरः सर्यापथशोधनम् । करोति स्म प्रयत्नेन निधानं वा विलोक्यते ।। ७८ 11 यविना न दयालक्ष्मीभवेन्मुक्तिप्रसाधिनी । यथा रूपयुता नारी शीलहीना न शोभते ।। ७९ ।। जिनागमानुसारेण ध्रुवन् स्वामी कचोऽमृतम् । भाषादिसमिति नित्यं भजति स्म प्रशर्मदाम् ।। ८० ॥ श्रावकैयुक्तितो दत्तमन्नपानादिकं शुभम् । संविलोक्य मुनिश्चैकवारं संतोषपूर्वकम् ॥ ८१ ।। तपोवृद्धिनिमित्तं च मध्ये मध्ये तपश्चरन् । एषणासमिति नित्यं संबभार मुनीश्वरः ॥ ८२ ॥ आदाने ग्रहणे तस्य प्रायो नास्ति प्रयोजनम् । सर्वव्यापारनिमुनिस्पृहत्वं विशेषतः ।। ८३ ।। तथापि पुस्तकं कुण्डों कदाचित् किंचिदुत्तमम् । मृदुपिच्छकलापेन स्पृष्ट्वा गृति संयमी ॥ ८४ ॥

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240